________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा ||२-१०|| नियुक्ति : [३२७...], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
||२-१०||
देवादिः प्रभावातिशयाच्छिरसा 'गिरिमपि' पर्वतमपि भिन्द्यात्, स्यान्मन्त्रादिसामर्थ्यात्सिहः कुपितो न || भक्षयेत्, स्यादेवतानुग्रहावेर्न भिन्याद्वा शक्त्यग्रं प्रहारे दत्तेऽपि, एवमेतत्कदाचिद्भवति, न चापि मोक्षो IMI'गुरुहीलनया' गुरोराशातनया भवतीति सूचार्थः॥९॥ एवं पावकाद्याशातनाया गुर्वाशातना महतीत्यति
शयप्रदर्शनार्थमाह-आयरित्ति सूत्रं, आचार्यपादाः पुनरप्रसन्ना इत्यादि पूर्वार्ध पूर्ववत्, यस्मादेवं तस्माद् 'अनावाधसुखाभिकाही मोक्षसुखाभिलाषी साधुः 'गुरुप्रसादाभिमुखः' आचार्यादिप्रसाद उद्युक्तः सन् रमेत' वर्तेत इति सूत्रार्थः ॥ १०॥
जहाहिअग्गी जलणं नमसे, नाणाहुईमंतपयाभिसित्तं । एवायरिअं उवचिट्रइज्जा, अणंतनाणोवगओऽवि संतो॥ ११॥ जस्संतिए धम्मपयाई सिक्खे, तस्संतिए वेणइयं पउंजे । सकारए सिरसा पंजलीओ, कायग्गिरा भो मणसा अनिच्च ॥ १२ ॥ लज्जा दया संजम बंभचेरं, कल्लाणभागिस्स विसोहिठाणं । जे मे गुरू सययमणुसासयंति, तेऽहं गुरू सययं पूअयामि ॥ १३ ॥ जहा निसंते तवणच्चिमाली, पभासई केवल भारहं तु । एवायरिओ सुअसीलबुद्धिए, विरायई सुरमज्ञ व इंदो ॥ १४ ॥
दीप अनुक्रम [४१६-४२४]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~500~