________________
आगम
(४२)
प्रत
सूत्रांक
॥११
-१७||
दीप
अनुक्रम
[ ४२५
-४३१]
दशवैका ० हारि-वृत्तिः
॥ २४५ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+|भाष्य|+वृत्तिः) अध्ययनं [९], उद्देशक [१], मूलं [ १५...] / गाथा ||११-१७|| निर्युक्तिः [ ३२७...], भाष्यं [६२...]
जहा ससी कोमुइजो जुत्तो, नक्खत्ततारागण परिवुडप्पा । खे सोहई विमले अन्भमुक्के, एवं गणी सोहइ भिक्खुमज्झे ॥ १५ ॥ महागरा आयरिआ महेसी, समाहिजोगेसुअसीलबुद्धिए । संपाविउकामे अणुत्तराई, आराहए तोसइ धम्मकामी ॥ १६ ॥ सुचाण मेहावि सुभासिआई, सुस्सूसए आयरिअप्पमत्तो । आराहइत्ताण गुणे अणेगे, से पावई सिद्धिमन्तरं ॥ १७॥ ति बेमि । विषयसमाहीए पढमो उद्देसो समत्तो ॥ ९- १॥
केन प्रकारेणेत्याह- 'जहाहि अग्गि'त्ति सूत्रं यथा 'आहिताग्मिः' कृतावसथादिर्ब्राह्मणो 'ज्वलनम्' अग्निं नमस्यति, किंविशिष्टमित्याह - 'नानाहृतिमन्त्र पदाभिषिक्तं' तत्राहुतयो घृतप्रक्षेपादिलक्षणा मन्त्रपदानि - अग्नये स्वाहेत्येवमादीनि तैरभिषिक्तं- दीक्षासंस्कृतमित्यर्थः, 'एवम्' अग्रिमिवाचार्यम् 'उपतिष्ठेत्' विनयेन सेवेत, किंविशिष्ट इत्याह- 'अनन्तज्ञानोपगतोऽपीति अनन्तं खपरपर्यायापेक्षया वस्तु ज्ञायते येन तदनन्तज्ञानं तदुपगतोऽपि सन्, किमङ्ग पुनरन्य इति सूत्रार्थः ॥ ११ ॥ एतदेव स्पष्टयति- 'जस्स'त्ति सूत्रं, 'यस्यान्तिके' यस्य समीपे 'धर्मपदानि' धर्मफलानि सिद्धान्तपदानि 'शिक्षेत' आदयात् 'तस्थान्तिके' तत्समीपे किमित्याह- 'वैनयिकं प्रयुञ्जीत' विनय एव वैनयिकं तत्कुर्यादिति भावः, कथमित्याह-सत्कारयेदभ्युत्था
९ विनय
समाध्य ध्ययनम् १ उद्देशः
~ 501~
॥ २४५ ॥
For P&Personal City
Sorry my
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः