________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [९], उद्देशक [१], मूलं [१५...] / गाथा ||२-१०|| नियुक्ति : [३२७...], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
||२-१०||
६ पया तु मन्दप्रज्ञस्त्वमित्यायभिदधति, मिथ्यात्वं प्रतिपद्यमाना' इति गुरुन हीलनीय इति तत्त्वमन्यथाMऽवगच्छन्तः कुर्वन्ति 'आशातना' लघुतापादनरूपा 'ते' द्रव्यसाधवः 'गुरूणाम् आचार्याणां, तत्स्थापनाया है
अबहुमानेन एकगुर्वाशातनायां सर्वेषामाशातनेति बहुवचनम् , अथवा कुर्वन्ति 'आशाता स्वसम्यग्दर्श-10
नादिभावापहासरूपां ते गुरूणां संवन्धिनी, तन्निमित्तत्वादिति सूत्रार्थः ॥२॥ अतो न कार्या हीलनेति, से आह च-पगईत्ति सूत्रं, 'प्रकृत्या' खभावेन कर्मवैचित्र्यात् 'मम्दा अपि सद्बुद्धिरहिता अपि भवन्ति । 'एके' केचन वयोवृद्धा अपि तथा 'डहरा अपि च अपरिणता अपि च वयसाऽन्येऽमन्दा भवन्तीति वाक्यशेषः, किंविशिष्टा इत्याह-येच 'श्रुतबुझ्यपपेता तथा सत्मज्ञावन्तः श्रुतेन बुद्धिभावेन चा, भाविनी वृत्ति-पटू माश्रित्याल्पश्रुता इति, सर्वथा 'आचारवन्तों' ज्ञानाद्याचारसमन्विताः 'गुणसुस्थितात्मानों गुणेषु-संग्रहोपग्रहादिषु सुष्टु-भावसारं स्थित आत्मा येषां ते तथाविधा न हीलनीयाः, ये 'हीलिताः' खिसिताः 'शि-12 खीव' अग्निरिवेन्धनसंघातं 'भस्मसात्कुयुः ज्ञानादिगुणसंघातमपनयेयुरिति सूत्रार्थः॥३॥ विशेषेण डहरहीलनादोषमाह-जे आवित्ति सूत्र, यश्चापि कश्चिदज्ञो 'नाग' सपै 'डहर इति' बाल इति 'ज्ञाखा' वि
ज्ञाय 'आशातयति' किलिञ्चादिना कदर्थयति 'स' कर्थ्यमानो नागः 'से' तस्य कदर्थकस्य 'अहिताय भद्रवति भक्षणेन प्राणनाशाय भवति, एष दृष्टान्तोऽयमापनयः-एयमाचार्यमपि कारणतोऽपरिणतमेव स्था
पितं हीलयन निर्गच्छति 'जातिपन्थान द्वीन्द्रियादिजातिमार्ग 'मन्दः' अज्ञः, संसारे परिभ्रमतीति सूत्रार्थः
दीप अनुक्रम [४१६-४२४]
SCHOCESCANOAAAA
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~498~