________________
आगम
(४२)
प्रत
सूत्रांक ॥२- १० ॥
दीप
अनुक्रम
[४१६
-४२४]
दशवैका ० हारि-वृत्तिः
॥ २४३ ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [९], उद्देशक [१], मूलं [ १५...] / गाथा || २- १० || निर्युक्तिः [ ३२७...], भाष्यं [६२...]
इज्जा । जो वा विसं खायइ जीविअट्ठी, एसोवमाऽऽसायणया गुरूणं ॥ ६ ॥ सिआ हु से पावय नो डहिजा, आसीविसो वा कुविओ न भक्खे । सिआ विसं हलहलं न मारे, न आवि मुक्खो गुरुहीलणाए ॥ ७ ॥ जो पव्वयं सिरसा भितुमिच्छे, सुतं व सीहं पडिबोहइज्जा । जो वा दए सतिअग्गे पहारं, एसोवमाऽऽसायणया गुरूणं ॥ ८ ॥ सिआ हु सीसेण गिरिंपि भिंदे, सिआ हु सीहो कुविओ न भक्खे । सिआ न मिंदिज व सत्तिअग्गं, न आवि मुक्खो गुरुहीलणाए ॥ ९ ॥ आयरिअपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो । तम्हा अणाबाहसुहाभिकखी, गुरुप्पसायाभिमुो रमिजा ॥ १० ॥
• किं च- 'जे आवित्ति सूत्रं, ये चापि केचन द्रव्यसाधवोऽगम्भीराः किमित्याह - 'मन्द इति गुरुं विदित्वा' क्षयोपशमवैचित्र्यात्तत्रयुक्त्यालोचनाऽसमर्थः सत्प्रज्ञाविकल इति स्वमाचार्य ज्ञात्वा । तथा कारणान्तरस्थापितमप्राप्तवयसं 'डहरोऽयम्' अप्राप्तवयाः खल्वयं, तथा 'अल्पश्रुत' इत्यनधीतागम इति विज्ञाय, किमित्याह — 'हीलयन्ति' सूययाऽसूयया वा खिंसयन्ति, सूयया अतिप्रज्ञस्त्वं वयोवृद्धो बहुश्रुत इति, असू
९ विनय
समाध्यध्ययनम् १ उद्देशः
~ 497~
॥ २४३ ॥
For P&Personal Use Chily
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
wariy