________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [१], उद्देशक [१], मूलं [१५...] / गाथा ||१|| नियुक्ति: [३२७...], भाष्यं [६२...]
(४२)
प्रत सुत्रांक
5453
क्षते, अन्ये तु पठन्ति-गुरोः सकाशे 'विनये न तिष्ठति' विनये न वर्तते, विनयं नासेवत इत्यर्थः । इह च स एव तु स्तम्भादिविनयशिक्षाविघ्नहेतु: तस्य' जडमतेः 'अभूतिभाव' इति अभूतेर्भावोऽभूतिभावः, असंपद्भाव इत्यर्थः, किमित्याह-वधाय भवति' गुणलक्षणभावप्राणविनाशाय भवति, दृष्टान्तमाह-फलमिव कीचकस्य' कीचको-वंशस्तस्य यथा फलं वधाय भवति, सति तमिस्तस्य विनाशात्, तद्वदिति सूत्रार्थः॥१॥
जे आवि मंदित्ति गुरुं विइत्ता, डहरे इमे अप्पसुअत्ति नच्चा । हीलंति मिच्छं पडिवजमाणा, करति आसायण ते गुरूणं ॥२॥ पगईइ मंदावि भवंति एगे, डहरावि अ जे सुअबुद्धोववेआ । आयारमंतो गुणसुट्रिअप्पा, जे हीलिआ सिहिरिव भास कुजा ॥३॥जे आवि नागं डहरंति नच्चा, आसायए से अहिआय होइ। एवायरिश्रपि हु हीलयंतो, निअच्छई जाइपहं खु मंदो॥४॥ आसीविसो वावि परं सुरुट्रो, किं जीवनासाउ परं नु कुज्जा? । आयरिअपाया पुण अप्पसन्ना, अबोहिआसायण नत्थि मुक्खो॥ ५॥ जो पावर्ग जलिअमवक्कमिज्जा, आसीविसं वावि हु कोव
दीप
अनुक्रम [४१५]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~496~