SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [९], उद्देशक [-], मूलं [१५...] / गाथा ||६४...|| नियुक्ति: [३०९], भाष्यं [६२...] (४२) प्रत सूत्रांक ||६४..|| पा- २ उद्देशः दशवैका अथ नवमं विनयसमाधिनामाध्ययनं प्रारभ्यते ॥ ९ विनयहारि-वृत्तिटा समाध्यअधुना विनयसमाध्याख्यमारभ्यते, अस्य चायमभिसंबन्धः-इहानन्तराध्ययने निरवयं वच आचारे प्र ध्ययनम् ॥२३९॥ /णिहितस्य भवतीति तत्र यत्नवता भवितव्यमित्येतदुक्तम्, इह त्वाचारप्रणिहितो यथोचितविनयसंपन्न एव । विनय भवतीत्येतदुच्यते, उक्तं च-"आयारपणिहाणंमि, से सम्मं बद्दई बुहे । णाणादीण विणीए जे, मोक्खडा भेदाः निविगिच्छए ॥१॥" इत्यनेनाभिसंबन्धेनायातमिदमध्ययनम्, अस्य चानुयोगद्वारोपन्यासः पूर्ववत्तावद्या४ वनामनिष्पन्नो निक्षेपः, तत्र च विनयसमाधिरिति द्विपदं नाम, तनिक्षेपायाह विणयस्स समाहीए निक्खेवो होइ दोहवि चउको । दव्वविणयंमि तिणिसो सुवण्णमिचेवमाईणि ॥ ३०९॥ PI व्याख्या-'विनयस्य' प्रसिद्धृतत्वस्य 'समाघेश्च प्रसिद्धतत्त्वस्यैव निक्षेपो-ग्यासो भवति द्वयोरपि चतुष्को नामादिभेदात्, तत्र नामस्थापने क्षुण्णत्वादनादृत्य द्रव्यविनयमाह-द्रव्यविनये ज्ञशरीरभव्यशरीरब्यतिरिक्त 'तिनिशों' वृक्षविशेष उदाहरणं, स रथाङ्गादिषु यत्र यत्र यथा यथा विनीयते तत्र तत्र तथा तथा परिणमति, योग्यत्वादिति । तथा सुवर्णमित्यादीनि कटककुण्डलादिप्रकारेण विनयनादू द्रव्याणि द्रव्यविनयः, आदिशब्दात्तत्तद्योग्यरूप्यादिपरिग्रह इति गाथार्थः ॥ साम्प्रतं भावविनयमाह ।। २३९॥ आचारप्रणिधाने स सम्पवर्तते चुः । ज्ञानादिषु विनीतो यो मोक्षार्भ निविचिकित्सकः ॥ १ ॥ दीप अनुक्रम [४१४..] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: अध्ययनं -९- "विनयसमाधि" आरभ्यते ~489~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy