________________
आगम
(४२)
प्रत
सूत्रांक
॥६१
-६४||
दीप
अनुक्रम
[४११
-४१४]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+भाष्य|+वृत्तिः) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||६१-६४ || निर्युक्तिः [ ३०८], भाष्यं [६२...]
'अकिञ्चनो' द्रव्यभावकिञ्चनरहितः 'विराजते' शोभते, 'कर्मघने' ज्ञानावरणीयादिकर्ममेघे अपगते सति, निदर्शनमाह - 'कुल्लाभ्रपुटापगम इव चन्द्रमा इति' यथा कृत्स्ने कृष्णे वा अभ्रपुढे अपगते सति चन्द्रो विराजते शरदि तद्वदसावपेतकर्मघनः समासादितकेवलालोको विराजत इति सूत्रार्थः ॥ ६४ ॥ ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः, साम्प्रतं नयाः, ते च पूर्ववदेव । व्याख्यातमाचारप्रणिध्यध्ययनम् ॥ ८ ॥
इति श्रीहरिभद्रसूरिविरचितायां दशवैकालिकबृहद्वृत्तावष्टमाध्ययनम्
संपूर्णम् ॥ ८ ॥
For Pro & Personal Use Chiy
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
अत्र अष्टमं अध्ययनं परिसमाप्तं
~ 488~