________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [९], उद्देशक [-], मूलं [१५...] / गाथा ||६४...|| नियुक्ति : [३१०-३१३], भाष्यं [६२...]
प्रत
सूत्रांक ||६४..||
लोगोवयारविणो अत्यनिमित्तं च कामहेषु च । भवविणय मुक्खविणओ विणओ खलु पंचहा होइ ॥ ३१०॥ अम्भुहाणं अंजलि आसणदाणं अतिहिपूआ य । लोगोवयारविणो देवयपूआ व विहवेणं ॥ ३११॥ अब्भासवित्तिछंदाणुवत्तणं देसकालदाणं च । अब्भुट्ठाणं अंजलिआसणदार्ण च अस्थकए ।। ३१२ ॥ एमेव कामविणो भए अ नेअब्वमाणुपुब्बीए । मोक्खंमिऽवि पंचविहो परुवणा तस्सिमा होइ ।। ३१३ ।। व्याख्या-लोकोपचारविनयो लोकप्रतिपत्तिफल: 'अर्थनिमित्तं च अर्थप्राप्त्यर्थं च 'कामहेतुश्च कामनिमि-18 त्तिश्च तथा 'भयविनयों भयनिमित्तो 'मोक्षविनयों मोक्षनिमित्तः, एवमुपाधिभेदाद्विनयः खलु 'पञ्चधा' पञ्चप्रकारो भवतीति गाथासमासार्थः ॥ व्यासार्थाभिधित्सया तु लोकोपचारविनयमाह-'अभ्युत्थान' तदुचितस्थागतस्याभिमुखमुत्थानम् 'अञ्जलिः' विज्ञापनादौ, आसनदानं च गृहागतस्य प्रायेण, अति-18 थिपूजा चाहारादिदानेन 'एष' इत्थंभूतो लोकोपचारविनयः, देवतापूजा च यथाभक्ति बल्यागुपचाररूपा 'विभवेने ति यथाविभवं विभवोचितेति गाथार्थः ॥ उक्तो लोकोपचारविनया, अर्थविनयमाह-'अभ्यासवृत्तिः नरेन्द्रादीनां समीपावस्थानं 'छन्दोऽनुवर्तनम्' अभिप्रायाराधनं 'देशकालदानं च कटकादौ विशिष्टनृपतेः प्रस्तावदानं, तथाऽभ्युत्थानमञ्जलिरासनदानं च नरेन्द्रादीनामेव कुर्वन्ति 'अर्थकृते' अर्थार्थमिति गाधार्थः ॥ उक्तोऽर्थविनयः, कामादिविनयमाह-एवमेव यथार्थविनय उक्तोऽभ्यासवृत्त्यादिः तथा कामविनयः 'भये चेति भयविनयश्च 'ज्ञातव्यों विज्ञेयः 'आनुपूा परिपाट्या, तथाहि-कामिनो
सस
दीप अनुक्रम [४१४..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
अथ "भावविनय प्रकाश्यते
~490~