SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-1, मूलं [१५...] / गाथा ||५१-६०|| नियुक्ति: [३०८], भाष्यं [६२...] (४२) प्रत दशबैका हारि-वृत्तिः सूत्रांक ॥२३॥ ||५१ -६०|| किअं । भक्खरंपिव दहणं, दिद्रिं पडिसमाहरे ॥ ५५ ॥ हत्थपायपलिच्छिन्नं, कण्ण- ८ आचारनासविगप्पि । अवि वाससयं नारिं, बंभयारी विवजए ॥ ५६ ॥ विभूसा इस्थिसं प्रणिध्य ध्ययनम् सग्गो, पणीअं रसभोअणं । नरस्सऽत्तगवेसिस्स, विसं तालउडं जहा ॥ ५७॥ अंग २ रद्देशाः पञ्चंगसंठाणं, चारुडविअपेहिअं। इत्थीणं तं न निज्झाए, कामरागविवडणं ॥ ५८॥ विसएसु मणुन्नेसु, पेमं नाभिनिवेसए । अणिञ्चं तेसिं विनाय, परिणामं पुग्गलाण उ॥ ५९॥ पोग्गलाणं परीणाम, तेसिं नच्चा जहा तहा। विणीअतण्हो विहरे, सी ईभूएण अप्पणा ॥६॥ किंच-नक्षतंति सूत्र, गृहिणा पृष्टः सन्नक्षत्रम्-अश्विन्यादि 'ख' शुभाशुभफलममुभूतादि 'योग' वशीकरणादि निमित्तम्' अतीतादि 'मलं' वृश्चिकमन्नादि 'भेषजम् अतीसाराघौषधं 'गृहिणाम्' असंयतानां तदू नाचक्षीत, किंविशिष्टमित्याह-'भूताधिकरणं पद मिति भूतानि-एकेन्द्रियादीनि संघहनादिनाधिक्रियन्तेऽस्मिन्निति, ततश्च तद्प्रीतिपरिहारार्थमित्थं ब्रूयाद्-अनधिकारोऽत्र तपखिनामिति सूत्रार्थः॥५१॥ किंच-'अन्न8'ति सूत्र, 'अन्यार्थ प्रकृतं न साधुनिमित्तमेव निर्तितं 'लयन' स्थानं वसतिरूपं 'भजेत्। दीप अनुक्रम [४०१-४१०] ॥ ६ ॥ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: ~483~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy