________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||४१-५०|| नियुक्ति: [३०८], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
॥४१
-५०||
ल्पनशीला' नोचैर्लग्नविलग्नाम् 'अनुद्विग्ना नोद्वेगकारिणीमेवभूतां भाषां 'निसृजे' या 'आत्मवान् । सचेतन इति सूत्रार्थः ॥ ४२ ॥ प्रस्तुतोपदेशाधिकार एवेदमाह-आयार'त्ति सूत्रं, 'आचारप्रज्ञप्तिधर मित्याचारधरः स्त्रीलिङ्गादीनि जानाति प्रज्ञप्तिधरस्तान्येव सविशेषाणीत्येवंभूतम् । तथा दृष्टिवादमधीयानं प्रकृति-15 प्रत्ययलोपागमवर्णविकारकालकारकादिवेदिनं 'वागविस्खलितं ज्ञात्वा' विविधम्-अनेक प्रकारैर्लिङ्गभेदादिभिः स्खलितं विज्ञाय न 'तम्' आचारादिधरमुपहसेन्मुनिः, अहो नु खल्वाचारादिधरस्य वाचि कौशल-13 मित्येवम्, इह च दृष्टिबादमधीयानमित्युक्तमत इदं गम्यते-नाधीतदृष्टिवाद, तस्य ज्ञानाप्रमादातिशयतः स्खलनाऽसंभवादू, यवंभूतस्यापि स्खलितं संभवति न चैनमुपहसेदित्युपदेशः, ततोऽन्यस्य सुतरां संभवति, नासी हसितव्य इति सूत्रार्थः ॥५०॥
नक्खत्तं सुमिणं जोग, निमित्तं मंतभेसजं । गिहिणो तं न आइक्खे, भूआहिगरणं पयं ॥५१॥ अन्नटुं पगडं लयणं, भइज सयणासणं । उच्चारभूमिसंपन्नं, इत्थीपसुविवजिअं ॥५२॥ विवित्ता अ भवे सिज्जा, नारीणं न लवे कहं । गिहिसंथवं न कुज्जा, कुजा साहहिं संथवं ॥ ५३ ।। जहा कुक्कुडपोअस्स, निचं कुललओ भयं । एवं खु बंभयारिस्स, इत्थीविग्गहओ भयं ॥ ५४॥ चित्तभित्तिं न निज्झाए, नारिं वा सुअलं
दीप
अनुक्रम [३९१-४००]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~482