________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||४१-५०|| नियुक्ति : [३०८], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
||४१
-५०||
दशवैकाप करणभूतेन गच्छति सुगति, पारम्पर्येण सिद्धिमित्यर्थः, उपदेशाधिकार उक्तव्यतिकरसाधनोपायमाह- ८आचारहारि-वृत्तिः 'बहुश्रुतम्' आगमवृद्धं 'पर्युपासीत' सेवेत, सेवमानश्च पृच्छेद् 'अर्थविनिश्चयम्' अपायरक्षक कल्याणावह प्रणिध्य.
वार्थावितथभावमिति सूत्रार्थः ॥ ४४ ॥ पर्युपासीनश्च 'हत्य'ति सूत्रं, हस्तं पादं च कायं च 'प्रणिधायेति ध्ययनम् संयम्य जितेन्द्रियो निभृतो भूत्वा आलीनगुप्तो निषीदेत्, ईषल्लीन उपयुक्त इत्यर्थः, सकाशे गुरोर्मुनिरितिक | २ उद्देश: सूत्रार्थः ।। ४५॥ किं च-न पक्खओ'त्ति सूत्रं, न पक्षत:-पार्वतःन पुरता-अग्रतः नैव 'कृल्यानाम्' आचायोंणां 'पृष्ठतो'मार्गतो निषीदेदिति वर्तते, यथासंख्यमविनयचन्दमानान्तरायादर्शनादिदोषप्रसङ्गात्। न च'ऊरुं समा-2 श्रित्य' ऊरोरुपयूलं कृत्वा तिष्ठेद्गुर्वन्तिके, अविनयादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ४६ ॥ उक्तः कायप्रणिधिः, | वाकप्रणिधिमाह-'अपुच्छिओत्ति सूत्रं, अपृष्टो निष्कारणं न भाषेत, भाषमाणस्य चान्तरेण न भाषेत, नेदमित्थं किं तवमिति, तथा 'पृष्ठिमांस' परोक्षदोषकीर्तनरूपं 'न खादेत् न भाषेत, 'मायामूषां मायाप्रधानां मृषावाचं विवर्जयेदिति सूत्रार्थः॥४७॥ किंच-अप्पत्तिति सूत्रं, 'अप्रीतिर्येन स्यादिति प्राकृतशैल्या येनेति-यया भाषया भाषितया अप्रीतिरित्यप्रीतिमात्रं भवेत् तथा 'आशु' शीघ्र 'कुप्येवा परोंद
रोषकार्य दर्शयेत् 'सर्वशः' सर्वावस्थासु 'ताम् इत्थंभूतां न भाषेत भाषाम् 'अहितगामिनीम्' उभयलोकXविरुद्धामिति सूत्रार्थः ।। ४८॥ भाषणोपायमाह-दिति सूत्र, 'दृष्टा' दृष्टार्थविषयां 'मिता' खरूपप्रयो-||3||
जनाभ्याम् 'असंदिग्धा निशविता प्रतिपूर्णी खरादिभिः 'व्यक्ताम्' अलल्लां 'जिता परिचिताम् 'अज-IC
दीप
अनुक्रम [३९१-४००]
156455442
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~481~