________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||४१-५०|| नियुक्ति: [३०८], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
॥४१
॥ १९ ॥ आयारपन्नत्तिधरं, दिट्टिवायमहिजगं । वायविक्खलिअं नच्चा, न त उवहसे
मुणी ॥५०॥ यत एवमतः कषायनिग्रहार्थमिदं कुर्यादित्याह-रायणिए'त्ति, 'रवाधिकेषु' चिरदीक्षितादिषु 'विनयम्' अभ्युत्थानादिरूपं प्रयुञ्जीत, तथा 'भुवशीलताम् अष्टादशशीलाङ्गसहस्रपालनरूपां 'सततम्' अनवरतं यथाशक्त्या(क्ति) न हापयेत्, तथा 'कूर्म इव' कच्छप इवालीनप्रलीनगुप्तः अङ्गोपाङ्गानि सम्यक संयम्येत्यर्थः, पराक्रमेत' प्रवर्सत 'तपःसंयमें तपःप्रधाने संयम इति सूत्रार्थः॥४१॥ किंच-निदं चत्ति सूत्र, 'निद्रा च न बहु मन्येत' न प्रकामशायी स्यात् । 'समहासंच' अतीवहासरूपं विवर्जयेत्, 'मिधाकथासु' राहस्थि-13 कीपु न रमेत, 'खाध्यायें पांचनादी रतः सदा, एवंभूतो भवेदिति सूत्रार्थः ॥ ४२ ॥ तथा-'जोगं पति
सूत्र, 'योगं च' विविध मनोवाकायव्यापारं 'श्रमणधर्मे क्षान्त्यादिलक्षणे युञ्जीत 'अनलस' उत्साहवान्, 13'भुवं' कालाधौचित्येन नित्यं संपूर्ण सर्वत्र प्रधानोपसर्जनभावेन वा, अनुप्रेक्षाकाले मनोयोगमध्ययनकाले|
वाग्योगं प्रत्युपेक्षणाकाले काययोगमिति । फलमाह-'युक्त एवं व्याप्तः श्रमणधर्म दशविधेऽर्थे 'लभते' प्रामोत्यनुत्तरं भावार्थ ज्ञानादिरूपमिति सूत्रार्थः ॥४३॥ एतदेवाह-इहलोग'त्ति सूत्रं, 'इहलोकपरत्रहितम्' इहाकुशलप्रवृत्तिदुःखनिरोधेन परत्र कुशलानुवन्धत उभयलोकहितमित्यर्थः, 'येन' अर्थेन ज्ञानादिना
%*%AE%ACHA
-५०||
दीप
अनुक्रम [३९१-४००
***OK*
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~480~