________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||५१-६०|| नियुक्ति : [३०८], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
-६०||
सेवेत, तथा 'शयनासन'मित्यन्याध प्रकृतं संस्तारकपीठकादि सेवेतेत्यर्थः, एतदेव विशेष्यते-'उच्चारभूमिसंपन्नम्' उच्चारप्रस्रवणादिभूमियुक्तं, तद्रहितेऽसकृत्तदर्थं निर्गमनादिदोषात्, तथा 'स्त्रीपशुविवर्जित'मित्येकग्रहणे तजातीयग्रहणात् खीपशुपण्डकविवर्जितं ख्याद्यालोकनादिरहितमिति सूत्रार्थः ।। ५२ ॥ तदित्थंभूतं लयन सेवमानस्य धर्मकथाविधिमाह-विवित्ता यत्ति सूत्रं, 'विविक्ता च' तदन्यसाधुभी रहिता च, चशब्दात्तथाविधभुजङ्गप्रायैकपुरुषयुक्ता च भवेच्छय्या-वसतियेदि ततो 'नारीणां' स्त्रीणां न कथयेत्कयां, शङ्कादिदोषप्रसङ्गात्, औचित्यं विज्ञाय पुरुषाणां तु कथयेत्, अविविक्तायां नारीणामपीति, तथा 'गृहिसंस्तवं गृहिपरिचर्य न कुर्यात् तत्लेहादिदोषसंभवात् । कुर्यात्साधुभिः सह 'संस्तव' परिचर्य, कल्याणमित्रयोगेन कुशलपक्षवृद्धिभावत इति सूत्राथेंः ॥ ५३॥ कथञ्चिद्गृहिसंस्तवभावेऽपि स्त्रीसंस्तयो न कर्तव्य एवेत्यत्र कारणमाह-जहत्ति सूत्रं, यथा 'कुकुटपोतस्य' कुक्कुटचेल्लकस्य 'नित्यं सर्वकालं 'कुललतो' मार्जारात् भयम् , एवमेव 'ब्रह्मचारिणः' साधोः 'स्त्रीविग्रहात्' स्त्रीशरीराद्भयम् । विग्रहग्रहणं मृतविग्रहादपि भयख्यापनार्थमिति सूत्रार्थः ॥ ५४॥ यतश्चैवमत:-चित्त'त्ति सूत्रं, 'चित्तभिति' चित्रगतां स्त्रियं 'न निरीक्षेत' न पश्येत्, नारी वा सचेतनामेव खलङ्कृताम्, उपलक्षणमेतदनलङ्कृतां च न निरीक्षेत, कथञ्चिद्दर्शनयोगेऽपि
भास्करमिच' आदित्यमिव दृष्ट्वा दृष्टिं 'प्रतिसमाहरे' द्रागेव निवर्तयेदिति सूत्रार्थः ॥ ५५॥ किंबहुना - महत्य'त्ति सूत्र, 'हस्तपादप्रतिच्छिन्ना'मिति प्रतिच्छिन्नहस्तपादां 'कर्णनासाचिकृत्ता'मिति विकृत्तकर्णना
दीप
ADSEKASSSSC
अनुक्रम [४०१-४१०]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~484~