________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं [-], उद्देशक [-], मूलं [-], नियुक्ति: [३७], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सुत्रांक
दीप
अरपत्तो संजमलक्खम्मि नायव्यो॥१॥" गोल' इति "जह जउगोलो अगणिस्स णाइदूरेण आवि आसन्ने। सासकह काऊण तहा संजमगोलो निहत्थाणं ॥१॥ दूरे अणेसणाऽदसणाइ इयरम्मि तेणसंकाइ । तम्हा मिय-18
भूमीए चिडिजा गोपरग्गगओ ॥१॥'पुत्र'इति पुत्रमांसोपमया भोक्तव्यम् , सुसमादृष्टान्तोऽत्र वक्तव्यः । 'उदक मिति पूत्युदकोपमानतः खल्वन्नपानमुपभोक्तव्यमिति, अत्रोदाहरणम्-जहा एगेणं वाणियएणं दारिद्दछादुक्खाभिभूएणं कहंवि हिंडतेणं रयणदीवं पावित्ता तेलुक्कसुंदरा अणग्घेया रयणा समासादिआ, सो अते
चोराकुलदीहद्धाणभएण ण सक्कइ णित्थारिऊणमुवओगभूमिमाणे, तओ सो बुद्धिकोसल्लेण ताणि एगम्मि पएसे ठवेऊण अण्णे जरपाहाणे घेत्तुं पढिओगहिल्लगवेसेणं "रयणवाणिओ गच्छत्ति"भावितण तिपिण वारे. जाहे कोई पा उद्दड ताहे घेत्तूण पलाओ, अडवीए तिब्बतिसाए गहिओ जाव कुहियपाणि छिल्लरं विणटुंडू
१ यथा जतुगोलोऽमेनानिदूरे न चाप्यासने । शक्यचे कत्तु तथा संयमगोलो गृहस्थानाम् (संयमलक्षे हातव्यः)॥१॥२ दूरेऽनेषणाऽदर्शनादि इतरसिन् | स्तेनशहादिः । तस्मानिमतभूनी गोचराप्रगतः तिक्षेत् ॥१॥ ३ बकेन वणिजा दारिशदुःखाभिभूतेन कथमपि हिण्डमानेन रजद्रीय प्राप्य त्रैलोक्यमुन्दराणि अनोणि रबानि समासादितानि, स च नानि चौराकुलदीर्घावमयेन न शनोति निस्वार्य उपभोगभूमिमानेतुम्, ततः स बुद्धिकौशल्येन तानि एकस्मिन् प्रदेको स्थापयित्वा अन्यान् जरत्याषाणान् गृहीत्वा प्रस्थितो प्रहगृहीतवेषेण रजवणिम् गच्छतीति भावअन् तिम्रो बाराः, यदा कोऽपि नोतिष्ठति तदा यहीवा
कायतपानाय पल्वल वनट पश्यति, तत्रापि बहवो हरिणादयो मृताः, तेन तत्सर्वमुदकं सारूपं जातं, तदा तसेना भनुच्यताऽनाखादयता पौरा, निस्तारितानि चानेन रत्नानि, एवं रजस्थानकानि ज्ञानदर्शनचारित्राणि चौरस्थानीया विषयाः कृषितोदकस्थानीवानि प्रामुकैषणीयानि | भन्तप्रान्तानि आहारादीनि आहारयता। तदा तद्लेन यथा वणिक् इह भवे सुखी जातः, एवं साधुरपि सुखी भविष्यति इति । भटमीस्थानीय संसार निसरति इति।।
अनुक्रम
**************KARE
[-]
दश. ४
~48~