________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं -1, उद्देशक [-], मूलं [-], नियुक्ति : [३७], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सुत्रांक
दीप
दशकापासइ, तत्थवि बहवे हरिणादयो मआ, तेण तं सव्वं उदगं वसा जायं, ताहे तं तेण अणुस्सासियाए8१ दुमपुहारि-वृत्तिःअणासायंतेण पीअं, नित्थारियाणि यऽणेण रयणाणि। एवं रयणस्थाणगाणिणाणदंसणचरित्ताणि चोरत्थाणिआत पिका०
विसया कुहिओदगत्थाणिआणि फासुगेसणिजाणि अंतपंताणि आहाराइयाणि आहारतेण | ताहे तब्बलेण अर्थाधि॥१९॥HIMMATAPER
जहा वाणियगो इह भवे सुही जाओ, एवं साह वि सुही भविस्सइत्ति । अडवित्थाणीअं संसारं णित्थरेइत्तिकाराः हैएवमेतान्यथैकार्घिकानि, अर्थाधिकारा एवान्ये इति गाथार्थः। उक्तो नामनिष्पन्नः, साम्प्रतं सूत्रालापकनिष्पन्न
स्यावसरः, स च प्रासलक्षणोऽपि न निक्षिप्यते, कस्मात् कारणात् ?, यस्मादस्ति इह तृतीयमनुयोगद्वारमनुगमाख्यं, तत्र निक्षिप्त इह निक्षिप्तो भवति, इह निक्षिप्तो वा तत्र निक्षिप्तो भवति, तस्माल्लाघवार्य तत्रैव निक्षेप्स्यामः । अत्र चाक्षेपपरिहारावावश्यकविशेषविवरणादवसेयौ, साम्प्रतमनुगमः, स च द्विधा-सूत्रानुगमो नियुक्त्यनुगमश्च, तत्र नियुक्त्यनुगमस्त्रिविधा, तद्यथा-निक्षेपनियुक्त्यनुगमः उपोद्घातनिर्युक्त्यनुगमः सूत्र-12 स्पिर्शिकनियुक्त्यनुगमश्चेति, तत्र निक्षेपनियुक्त्यनुगमो गतः, य एषोऽध्ययनादिनिक्षेप इति, उपोद्घातनियु-18 है। क्त्यनुगमस्तु द्वारगाथाद्वयादवसेया, तचेदम्-उद्देसे निद्देसे य निग्गमे खित्तकालपुरिसे य । कारण पचय लक्खण नए समोयारणाऽणुमए ॥१॥ किं कइविहं कस्स कहिं केसु कहं केचिरं हवा कालं । कइसंतरमविरहियं ॥१९॥
एषोऽधो नामादिनिक्षेपः प्र० २ उद्देशः निर्देशश्च निर्गगः क्षेत्र कालः पुरुषश्च । कारणं प्रत्ययः लक्षणं नवाः समवतारणाऽनुमतम् ॥ १॥ कि कतिविध कसक केषु कथं कियचिरं भवति कालम् । कति सान्तरमविरहितं.
अनुक्रम
[-]
~ 49~