________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं -1, उद्देशक [-], मूलं [-], नियुक्ति : [३७], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सत्रांक
दीप
दशकातयक्खाए णामं एगे नो सारक्खाए सारक्खाए णाम एगे नो तयक्खाए एगे तयक्खाए वि सार-एतदध्ययहारित्तिभक्खाए वि एगे नो तयक्खाए णो सारक्खाए । तयक्खायसमाणस्स णं भिक्खुस्स सारक्खायसमाणे तवेनैकार्था
भवइ, एवं जहा ठाणे तहेव दट्टव्वं" भावार्थस्तु भावतस्त्वकल्पासारभोक्तुः कर्मभेदमङ्गीकृत्य वज्रसारं तपोभिधानानि ॥१८॥ भवति, तथा 'उंछम्' इति अज्ञातपिण्डोज्छसूचकत्वादिति, तथा 'मेष' इति यथा मेषोऽल्पेऽध्यम्भसि अनु
द्वालयन्नेवाम्भः पिबति, एवं साधुनाऽपि भिक्षाप्रविष्टेन बीजाक्रमणादिष्वनाकुलेन भिक्षा ग्राह्येत्येवंविधार्थसूचकत्वादधिकृताभिधानप्रवृत्तिरिति, तथा 'जलौका' इति अनेषणाप्रवृत्तदायकस्य मृदुभावनिवारणार्धसूचकवादिति, तथा 'सर्प इति यथाऽसावेकदृष्टिर्भवत्येवं गोचरगतेन संयमैकदृष्टिना भवितव्यमित्यर्थसूचकत्वादिति, अथवा-यथा द्रागस्पृशन् सो विलं प्रविशत्येवं साधुनाऽप्यनास्वादयता भोक्तव्यमिति, तथा 'वर्ण' इत्यरक्तद्विष्टेन व्रणलेपदानवडोक्तव्यम् , तथा 'अक्ष' इत्यक्षोपाङ्गदानवचेति, उक्तं च "वणलेपाक्षोपाङ्गवदसङ्गयोगभरमात्रयात्रार्थम् । पन्नग इवाभ्यवहरेदाहारं पुत्रपलवच्च ॥ १॥" इत्यादि, तथा 'इसुत्ति तत्र 'इषुः' शरो भण्यते, तत्र सूचनात्सूत्रमिति कृत्वा "जह रहिओऽणुवउत्तो इसुणा लक्खं ण विंधइ तहेव । साहू गो
वक्वादको मामैकः भो सारणायकः सारवादको नामैको नो वक्खादकः एकस्त्वक्खादकोऽपि सारवादकोऽपि एको नो स्वखादको नो सारखादकः । त्ववादकसमानस्य भिक्षोः सारखाएकसमानं तपो भवति, एवं यथा स्थानाने तथैव द्रष्टव्यम् . २ यथा रपिकोऽनुपयुक्त इषुणा लक्ष्यं न विष्यति तथैव । साधु!चरप्राप्तः संयमलक्ष्ये हातव्यः ॥1॥
अनुक्रम
[-]
145-454ॐ45
~47~