________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||१७-२८|| नियुक्ति: [३०८], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
456
||१७-२८||
धभावं न गत् कचित् खपक्षादौ श्रुत्वा 'जिनशासन' क्रोधविपाकप्रतिपादकं वीतरागवचनं । “जहा चउहिं। ₹ठाणहिं जीचा आसुरसाए कम्मं परति, तंजहा-कोहसीलयाए पाहुडसीलयाए जहा ठाणे जाव जणं मएल
एस पुरिसे अण्णाणी मिच्छादिही अकोसइ हणइ वा तं ण मे एस किंचि अवरज्झइत्ति, किं तु मम एयाणि वेयणिजाणि कम्माणि अवरज्झंतित्ति सम्ममहियासमाणस्स निजरा एव भविस्सइति सूत्रार्थः ॥२५॥ तथा 'कपण'त्ति सूत्रं, कर्णसौख्यहेतवः कर्णसौख्याः शब्दा-वेणुवीणादिसंबन्धिनस्तेषु 'प्रेम' राग 'न अभिनिवेशयेत्' न कुर्यादित्यर्थः, 'दारुणम्' अनिष्टं 'कर्कशं' कठिनं स्पर्शमुपनतं सन्तं कायेनाधिसहेत् न तत्र द्वेष कुर्यादिति, अनेनावन्तयो रागद्वेषनिराकरणेन सर्वेन्द्रियविषयेषु रागद्वेषप्रतिषेधो वेदितव्य इति सूत्रार्थः । ॥ २६ ॥ किं च-खुहं पित्ति सूत्रं, 'क्षुधं' बुभुक्षा 'पिपासा' तृपं 'दुशय्यां' विषमभूम्यादिरूपां शीतोष्णं प्रतीतम् 'अरति' मोहनीयोद्भवां 'भयं' व्याघादिसमुत्थमतिसहेदेतत्सर्वमेव 'अव्यथिता' अदीनमनाः सन् देहे दुःखं महाफलं संचिन्त्येति वाक्यशेषः । तथा च शरीरे सत्येतहुःखं, शरीरं चासारं, सम्यगतिसह्यमानं च मोक्षफलमेवेदमिति सूत्रार्थः ॥ २७॥ किंच-'अत्यति सूत्रं, 'अस्तं गत आदित्वे अस्तपर्वतं प्राप्ते अद-17
१ यथा पनि स्थान वा मासुरवाय कर्म प्रकुर्वन्ति, सपा-कोधशीलतया प्राभूतशीलतया यथा खाना यावत् यन्मामेष पुरुषोऽक्षानी भिध्यारधि-18 राकोषाति हन्ति मा तन्त्र गे एष किचिदपराभ्यतीति, किन्तु ममैतानि वेदनीयानि कर्माणि अपराध्यतीति सम्यगन्यासीनस्य निरव भविष्यतीति.
दीप
A
अनुक्रम [३६७-३७८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~474~