________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||१७-२८|| नियुक्ति: [३०८], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
||१७
-२८||
दशवैकानालपेत्न भाषेत, 'औपचातिकम्' उपघातेन निवृत्तं तत्फलं वा, यथा-चौरस्त्वमित्यादि, अतो नालपे- आचारहारि-वृत्तिःदपीति गम्यते, तथा न च केनचिदुपायेन सूक्ष्मयाऽपि भझ्या 'गृहियोग' गृहिसंयन्धं तद्वालग्रहणादिरूपं प्रणिध्य॥ २३॥
गृहिव्यापारं वा-प्रारम्भरूपं 'समाचरेत् कुर्यान्नैवेति सूत्रार्थः ॥ २१॥ किंच-णिट्ठाण'ति सूत्रं, 'निष्ठानंध्ययनम् सर्वगुणोपेतं संभृतमन्नं रसं नियूटमेतद्विपरीतं कदशनम् , एतदाश्रित्याय भद्रकं द्वितीयं पापकमिति वा, पृष्टो| |२ उद्देश: वापि परेण कीदृग् लब्धमिति अपृष्टो चा खयमेव लाभालाभं निष्ठानादेन निर्दिशेद, अद्य साधु लब्धमसाधु17
वा शोभनमिदमपरमशोभनं वेति सूत्रार्थः ॥ २२ ॥ किं च-'न यति सूत्रं, न च भोजने गृहः सन् विशिपष्टवस्तुलाभायेश्वरादिकुलेषु मुखमङ्गलिकया चरेत्, अपितु उञ्छं भावतो ज्ञाताज्ञातमजल्पन (ग्रन्थानम् ५५००)
शीलो धर्मलाभमात्राभिधायी चरेत् , तत्रापि 'अप्रासुक' सचित्तं सन्मिश्रादि कथञ्चिद्गृहीतमपि न भुञ्जीत, तथा क्रीतमीदेशिकाहतं प्रासुकमपि न भुञ्जीत, एतद्विशोध्यविशोधिकोट्युपलक्षणमिति सूत्रार्थः ॥ २३ ॥ 'संनिहिंति सूत्र, 'संनिधि च' प्रानिरूपितस्वरूपां न कुर्यात् 'अणुमात्रमपि' स्तोकमपि 'संयतः साधुः,
तथा मुधाजीवीति पूर्ववत्, असंबद्धः पद्मिनीपत्रोदकवद्गृहस्थैः, एवंभूतः सन् भवेत् 'जगनिश्रितः' चराचरदसंरक्षणप्रतिबद्ध इति सूत्रार्थः ॥२४॥ किंच-लूह'त्ति सूत्रं, रूक्षैः-वल्लचणकादिभिवृत्तिरस्येति रुक्षवृत्तिः,
सुसंतुष्टो येन वा तेन वा संतोषगामी, अल्पेच्छो न्यूनोदरतयाऽऽहारपरित्यागी, सुभरः स्यात् अल्पेच्छत्वा- २३१॥ हादेव दुर्भिक्षादाविति फलं प्रत्येकं वा स्यादिति क्रियायोगः, रूक्षवृत्तिः स्यादित्यादि । तथा 'आसुरत्वं क्रो
दीप
StockCROSOCIRCANCY
अनुक्रम
[३६७
-३७८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~473~