________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||१७-२८|| नियुक्ति: [३०८], भाष्यं [६२...]
(४२)
प्रत
2525
सूत्रांक
||१७
-२८||
सिद्धान्तविधिना 'योगे सति' सति सामध्ये अन्यूनातिरिक्तं, किं तदित्याह-पात्रकम्बलम्' पात्रग्रहणादमलाबुदारुमयादिपरिग्रहा, कम्बलग्रहणादूर्णासूत्रमयपरिग्रहः, तथा 'शय्या वसतिं द्विकालं त्रिकालं च उच्चारभुवं ।।
च-अनापातववादि स्थण्डिलं तथा 'संस्तारक' तृणमयादिरूपमथया 'आसनम्' अपवावगृहीतं पीठकादि। प्रत्युपेक्षेतेति सूत्रार्थः ॥१७॥ तथा 'उञ्चाति सूत्रं, उच्चारं प्रस्रवणं श्लेष्म सिंघाणं जल्लमिति प्रती-1 Pातानि, एतानि प्रासुकं प्रत्युपेक्ष्य स्थण्डिलमिति वाक्यशेषः, 'परिस्थापयेत्' व्युत्सृजेत् संयत इति|
सूत्रार्थः ॥ १८ ॥ उपाश्रयस्थानविधिरुतो, गोचरप्रवेशमधिकृत्याह-'पविसित्तु' सून, प्रविश्य 'परा-18 गारं' परगृहं पानार्थ भोजनस्य ग्लानादेरौषधार्थ वा यतं-गवाक्षकादीन्यनवलोकयन् तिष्ठेदुचितदेशे, मितं यतनया भाषेत आगमनप्रयोजनादीति, न च रूपेषु' दातृकान्तादिषु मनः कुर्यात, एवंभूतान्येतानीति न मनो निवेशयेत्, रूपग्रहणं रसाशुपलक्षणमिति सूत्रार्थः ॥ १९ ॥ गोचरादिगत एव केनचित्तथाविधं पृष्ट एवं ब्रूयादित्याह-'बहुन्ति सूत्रं, अथवा उपदेशाधिकारे सामान्ये नाह-'बहु'न्ति सूत्रं, 'बहु' अनेकप्रकार शोभनाशोभनं शृणोति कर्णाभ्यां, शब्दजातमिति गम्यते, तथा 'बहु' अनेकप्रकारमेव शोभनाशोभनभे
देनाक्षिभ्यां पश्यति, रूपजातमिति गम्यते, एवं न च दृष्टं श्रुतं सर्वं खपरोभयाहितमपि 'श्रुता ते रुदती ट्रपत्नी येवमादि भिक्षुराख्यातुमर्हति, चारित्रोपघातात् , अहेति च खपरोभयहितं 'दृष्ठस्ते राजानमुपशामय
शिष्य' इति सूत्रार्थः ॥ २०॥ एतदेव स्पष्टयनाह-'सुति सूत्रं, श्रुतं वा अन्यतः यदिवा दृष्टं खयमेव |
दीप
अनुक्रम [३६७-३७८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~472~