________________
आगम
(४२)
प्रत
सूत्रांक
॥१७
-२८||
दीप
अनुक्रम
[३६७
-३७८]
दशचैका ० हारि-वृत्तिः
॥ २३० ॥
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य + वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा || १७-२८ || निर्युक्तिः [ ३०८], भाष्यं [६२...]
दि सुअं सव्वं, भिक्खू अक्खाउमरिहइ ॥ २० ॥ सुअं वा जइ वा दिट्टं, न लवि - जोवधाइअं । न य केणइ उवाएणं, गिहिजोगं समायरे ॥ २१ ॥ निद्वाणं रसनिज्जूढं, भगं पावगति वा । पुट्ठो वावि अपुट्टो वा लाभालाभं न निद्दिसे ॥ २२ ॥ न य भोअमि गिद्धो, चरे उंलं अयंपिरो । अफासुअं न भुंजिज्जा, कीअमुद्देसिआह ॥ २३ ॥ संनिहिं च न कुव्विज्जा, अणुमायंपि संजए । मुहाजीवी असंबद्धे, हविज जगनिस्सिए ॥ २४ ॥ हवित्ती सुसंतुट्टे, अपिच्छे सुहरे सिआ । आसुरतं न गच्छिना, सुच्चा णं जिणसासणं ॥ २५ ॥ कन्नसुक्खेहिं सदेहिं, पेम्मं नाभिनिवेस । दारुणं कसं फासं, कारण अहिआसए ॥ २६ ॥ खुहं पिवासं दुस्सिजं, सीउन्हं अरई भयं । अहिआसे अव्वहिओ, देहदुक्खं महाफलं ॥ २७ ॥ अत्थंगयंमि आइचे, पुरत्था अ अणुग्गए । आहारमइयं सव्वं, मणसावि ण पत्थए ॥ २८ ॥
तथा 'धुवन्ति सूत्रं, तथा 'ध्रुवं च' नित्यं च यो यस्य काल उक्तोऽनागतः परिभोगे च तस्मिन् प्रत्युपेक्षेत
८ आचारप्रणिध्यध्ययनम् २ उद्देशः
~ 471~
॥ २३० ॥
Far P&Personal Use Cly
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः