________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-1, मूलं [१५...] / गाथा ||२९-४०|| नियुक्ति: [३०८], भाष्यं [६२...]
(४२)
प्रत
आचार| प्रणिध्यध्ययनम् २ उद्देश:
सूत्रांक
25
SROCESSAGADCREA
||२९
दशवैका०र्शनीभूते वा 'पुरस्ताचानुगते' प्रत्यूषस्यनुदित इत्यर्थः, आहारात्मकं 'सर्व' निरवशेषमाहारजातं मनसापि हारि-वृत्तिन प्रार्थयेत्, किमङ्ग पुनर्वाचा कर्मणा वेति सूत्रार्थः ॥ २८॥
अतितिणे अचवले, अप्पभासी मिआसणे । हविज उअरे दंते, थोवं लद्धं न खिसए॥२९॥ न बाहिरं परिभवे, अत्ताणं न समुक्कसे । सुअलाभे न मजिज्जा, जच्चा तवस्सिबुद्धिए ॥३०॥ से जाणमजाणं वा, कटु आहम्मिों पयं । संवरे खिप्पमप्पाणं, बीअं तं न समायरे ॥३१॥ अणायारं परक्कम्म, नेव गूहे न निण्हवे । सुई सया वियडभावे, असंसते जिइंदिए ॥ ३२ ॥ अमोहं वयणं कुजा, आयरिअस्स महप्पणो । तं परिगिज्झ वायाए, कम्मुणा उववायए ॥ ३३ ॥ अधुवं जीविअं नच्चा, सिद्धिमग्गं विआणिआ। विणिअहिज भोगेसु, आउं परिमिअप्पणो ॥ ३४ ॥ बलं थामं च पेहाए, सद्धामारुग्गमप्पणो । खितं कालं च विनाय, तहप्पाणं निझुंजए ॥ ३५॥ जरा जाव न पीडेई, वाही जाव न वडई। जाविंदिआ न हायंति, ताव धम्म समायरे १ नैषा व्याख्याकृन्मता.
-४०||
दीप
2044
अनुक्रम [३७९-३९०]
॥२३२॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~475