________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||५७...|| नियुक्ति : [३०६], भाष्यं [६२...]
(४२)
45
प्रत
सूत्रांक
||५७..||
संयत एवेति । दृष्टान्तमाह-विश्रब्धो निसृष्टाङ्गस्तथा अयनपरः कंटकवति श्वनादौ यथा पतन कचिल्लछयते | तद्वदसौ संयत इति गाथार्थः ।। व्यतिरेकमाह
सुप्पणिहिअजोगी पुण न लिप्पई गुन्यमणिभदोसेहिं । निद्दहइ अ कम्माई सुकतणाई जहा अग्गी ।। ३०७ ।। व्याख्या-'सुप्रणिहितयोगी पुनः' सुप्रणिहितः प्रबजितः पुनः न लिप्यते 'पूर्वभणितदोषैः कर्मबन्धादिभिः, संवृताश्रवद्वारत्वात्, निर्दहति च कर्माणि प्राक्तनानि तपाप्रणिधिभावेन, दृष्टान्तमाह-शुष्कतृणानि यथा अग्निर्निर्दहति तद्वदिति गाथार्थः ।।
. तम्हा छ अपसरथं पणिहाणं उशिऊण समणेणं । पणिहाणमि पसत्थे भणिो आधारपणिहित्ति ॥ ३०८॥ | व्याख्या-यस्मादेवमप्रशस्तप्रणिधिदुःखद इतरश्च सुखदस्तस्माद् 'अप्रशस्तं प्रणिधानम्' अप्रशस्तं प्रणिधिम् 8 'उज्झित्वा' परित्यज्य 'श्रमणेन' साधुना 'प्रणिधाने' प्रणिधौ 'प्रशस्ते' कल्याणे, यनः कार्य इति वाक्यशेषः । निगमयन्नाह-भणित आचारप्रणिधिरिति गाथार्थः ॥ उक्तो नामनिष्पन्नो निक्षेपः, साम्प्रतं सूत्रालापकनिष्पनस्यावसर इत्यादिचर्चः पूर्ववत्तावद्यावत्सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तवेदम्
आयारप्पणिहिं लद्धं, जहा कायव्व भिक्खुणा । तं भे उदाहरिस्सामि, आणुपुर्दिव सुणेह मे ॥१॥
दीप अनुक्रम [३५०..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~464~