________________
आगम
(४२)
प्रत
सूत्रांक
||५७..||
दीप
अनुक्रम
[३५०..]
दशanto हारि-वृत्तिः
॥ २२६ ॥
:+भाष्य|+वृत्तिः)
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा ||५७...|| निर्युक्ति: [३०३], भाष्यं [६२...]
व्याख्या- 'मायागारवसहितो मातृस्थानयुक्त ऋद्ध्यादिगारवयुक्तञ्चेन्द्रियनोइन्द्रिययोर्निग्रहं करोति, मा तृस्थानत ईर्यादिप्रत्युपेक्षणं द्रव्यक्षान्त्याद्यासेवनं तथा ऋद्ध्यादिगारवाद्वेति 'अप्रशस्त' इत्ययमप्रशस्तः प्र| णिधिः । तथा धर्मार्थ प्रशस्त इति, मायागारवरहितो धर्मार्थमेवेन्द्रियनोइन्द्रियनिग्रहं करोति यः स तदभेदोपचारात 'प्रशस्तः' सुन्दर इन्द्रियनोइन्द्रियमणिधिर्निर्जरा फलत्वादिति गाथार्थः ॥ साम्प्रतमप्रशस्तेतरप्रणिधेर्दोषगुणानाह
अद्वविदं कम्मरयं बंधइ अपसत्थपणिहिमाउत्तो । तं चैव खवेइ पुणो पसत्थपणिही समात्तो ॥ ३०४ ॥
व्याख्या- 'अष्टविधं' ज्ञानावरणीयादिभेदात् कर्मरजो 'वृनाति' आदते, क इत्याह- 'अप्रशस्तप्रणिधिमायुक्तः' अप्रशस्तप्रणिधौ व्यवस्थित इत्यर्थः, तदेवाष्टविधं कर्मरजः क्षपयति पुनः कदेत्याह-प्रशस्तप्रणिधिसमायुक्त इति गाथार्थः ॥ संयमाद्यर्थे च प्रणिधिः प्रयोक्तव्य इत्याह
दंसणनाणचरिताणि संजमो तस्स साहणट्टाए । पणिही पउंजिअब्बो अणावणाई च बजाई ॥ ३०५ ॥
व्याख्या- दर्शनज्ञानचारित्राणि संयमः संपूर्णः, 'तस्य' संपूर्ण संयमस्य साधनार्थं प्रणिधिः प्रशस्तः प्रयोक्तव्यः, तथा 'अनायतनानि च' विरुद्धस्थानानि वर्जनीयानि इति गाथार्थः ॥ एवमकरणे दोषमाह
दुप्पणिहिअजोगी पुण लंडिज्जइ संजमं अयाणंतो । बीसत्यनिसगोब्ब कंटइले जह पडतो ॥ ३०६ ॥ व्याख्या- 'दुष्प्रणिहितयोगी पुनः सुप्रणिधिरहितस्तु प्रब्रजित इत्यर्थः लन्छयते-खण्ड्यते संयममजानानः
८ आचार
प्रणिष्य
ध्ययनम्
२ उद्देशः
~463~
॥ २२६ ॥
Far P&Personal Use Chily
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [४२] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
ay