________________
आगम
(४२)
प्रत
सूत्रांक
||||
दीप
अनुक्रम
[३५१]
दशवैका ० हारि-वृत्तिः
॥ २२७ ॥
:+भाष्य|+वृत्तिः)
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः + अध्ययनं [८], उद्देशक [-], मूलं [१५...] / गाथा || १ || निर्युक्तिः [ ३०८ ], भाष्यं [६२...]
अस्य व्याख्या- 'आचारप्रणिधिम्' उक्तलक्षणं 'लब्ध्वा' प्राप्य 'यथा येन प्रकारेण कर्तव्यं विहितानुष्ठानं 'भिक्षुणा' साधुना 'तं' प्रकारं 'मे' भवद्भ्यः 'उदाहरिष्यामि' कथयिष्यामि 'आनुपूर्व्या' परिपाठ्या शृणुत ममेति गौतमादयः स्वशिष्यानाहुरिति सूत्रार्थः ॥ १ ॥
पुढविदगअगणिमारुअ, तणस्क्वस्वीयगा । तसा अ पाणा जीवति, इइ वृत्तं महेसिणा || २ || सिं अच्छणजोएण, निचं होअव्ययं सिआ । मणसा कायवक्केणं, एवं हवइ संजए ॥ ३ ॥ पुढविं भित्तिं सिलं लेलुं नेव भिंदे न संलिहे । तिविहेण करणजोएणं, संजए सुसमाहिए ॥ ४ ॥ सुद्धपुढवीं न निसीए, ससरक्खंमि अ आसणे । पमजित्तु निसीइज्जा, जाइत्ता जस्स उग्गहं ॥ ५ ॥ सीओदगं न सेविज्जा, सिलावुटुं हिमाणि अ । उसिणोदगं तत्तफासुअं, पडिगाहिज्ज संजए ॥ ६ ॥ उदउल्लं अपणो कार्य, नेव पुंछे न संलिहे । समुप्पेह तहाभूअं, नो णं संघट्टए मुणी ॥ ७ ॥ इंगालं अगणि अर्थि, अलायं वा सजोइअं । न उंजिज्जा न घट्टिज्जा, नो णं निव्वाव मुणी ॥ ८ ॥ तालिअंटेण पत्तेण, साहाए विहुणेण वा । न वीजsपणो कार्य,
८ आचारप्रणिध्यध्ययनम् २ उद्देशः
~465~
॥ २२७ ॥
Far P&Personal Use Cly
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः सूत्रकारेण उक्त आचार-प्रणिधेः वर्णनं आरभ्यते