________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||४३-४६|| नियुक्ति: [२९२...], भाष्यं [६२...]
(४२)
28*
*
प्रत
*
*
सूत्रांक
२ उद्देशः
||४३-४६||
दशवेका हामीतिकरं चैतदिति नो वदेत्, अधिकरणान्तरायादिदोषप्रसङ्गादिति सूत्रार्थः ॥४३॥ किं च-'सव्व
७वाक्यहारि-वृत्ति मेति सूखं, 'सर्वमेतद्वक्ष्यामीति केनचित् कस्यचित् संदिष्टे समेतत्वया वक्तव्यमिति सर्वमेतद्वक्ष्यामीति | शुख्य ॥२२१॥
नो वदेत्, सर्वस्य तथास्वरव्यञ्जनायुपेतस्य वक्तुमशक्यत्वात्, तथा सर्वमेतदिति नो वदेत, कस्यचित्संदेशं भाषास्वप्रयच्छन् सर्वमेतदित्येवं वक्तव्य इति नो वदेत्, सर्वस्य तथाखरव्यञ्जनायुपेतस्य वक्तुमशक्यत्वात्, असंभ-15 रूपम् वाभिधाने मृषावादः, यतश्चैवमतः 'अनुचिन्त्य' आलोच्य सर्व वाच्यं 'सर्वत्र' कार्येषु यथा असंभवाद्यभि-द धानादिना मृषावादो न भवत्येवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः॥४४ ॥ किंच-मुक्कीअं वत्ति सूत्रं, 'सुक्रीतं वेति किश्चित् केनचित् क्रीतं दर्शितं सत्सुक्रीतमिति न व्यागृणीयात् इति योगः, तथा 'सुविक्री
त'मिति किश्चित्केनचिद्विक्रीतं रष्टा पृष्टः सन् सुविक्रीतमिति न व्यागृणीयात्, तथा केनचित् क्रीते पृष्टः 11'अक्रेयं क्रयामेव न भवतीति न व्यागृणीयात, तथैवमेव 'केयमेव वा क्रयाईमेवेति, तथा 'इदं गुडादि दिगृहाणागामिनि काले महा भविष्यति तथा 'इदं मुञ्च घताद्यागामिनि काले समर्घ भविष्यतीतिकृत्वा
'पणितं पण्यं नैव व्यागृणीयात्, अप्रीत्यधिकरणादिदोषप्रसङ्गादिति सूत्रार्थः ॥ ४५ ॥ अत्रैव विधिमाह'अप्पग्घे वत्ति सूत्रं, अल्पाचै वा महार्धे वा, कस्मिन्नित्याह-क्रये वा विक्रयेऽपि वा 'पणितार्थे' पण्यवस्तुनि समुत्पन्ने केनचित् पृष्टः सन् 'अनवद्यम्' अपापं व्यागृणीयात् यथा नाधिकारोऽत्र तपखिना व्यापाराभावा|दिति सूत्रार्थः ॥ ४६॥
2-6436-0-5
दीप अनुक्रम [३३६-३३९]
R||२२१॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~453~