________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||४७-४९|| नियुक्ति : [२९२...], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
||४७-४९||
तहेवासंजय धीरो, आस एहि करेहि वा । सय चिट्र वयाहित्ति, नेवं भासिज पन्नवं ॥४७॥ बहवे इमे असाहू, लोए वुच्चंति साहुणो । न लवे असाहु साहुत्ति, साहुं साहुत्ति आलवे ॥४८॥ नाणदंसणसंपन्नं, संजमे अ तवे रयं । एवंगुणसमाउत्तं,
संजय साहुमालवे ॥ ४९ ॥ किंच-तहेब'त्ति सूत्रं, तथैव 'असंयत' गृहस्थं 'धीर' संयतः आस्खेहैव, एहीतोऽत्र, कुरु वेद-संचयादि, तथा शेष्व निद्रया, तिष्ठो स्थानेन, ब्रज ग्राममिति नैवं भाषेत प्रज्ञावान् साधुरिति सूत्रार्थः ॥४७॥ किंच-बहवेत्ति सूत्रं, बहवः 'एते' उपलभ्यमानखरूपा आजीवकादयः असाधवः निर्वाणसाधकयोगापेक्षया 'लोके तु' प्राणिसंघाते उच्यन्ते साधवः सामान्येन, तत्र नालपेदसाधु साधु, भूषावादप्रसङ्गात्, अपितु साधु साधुमित्यालपेत्, न तु तमपि नालपेत्, उपबृंहणातिचारदोषप्रसङ्गादिति सूत्रार्थः ॥४८॥ किंविशिष्टं साधु साधुमित्यालपेदित्यत आह-नाण'त्ति सूत्रं, ज्ञानदर्शनसंपन्नं-समृद्धं संयमे तपसि च रतं यथाशक्ति एवं-| गुणसमायुक्तं संयतं साधुमालपेत्, न तु द्रव्यलिङ्गधारिणमपीति सूत्रार्थः ॥ ४९ ॥
देवाणं मणुआणं च, तिरिआणं च बुग्गहे । अमुगाणं जओ होउ, मा वा होउ त्ति
दीप अनुक्रम [३४०-३४२]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~454~