________________
आगम
(४२)
प्रत सूत्रांक
॥४१
-४२||
दीप
अनुक्रम
[३३४
-३३५]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+|भाष्य|+वृत्तिः) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||४१-४२ || निर्युक्तिः [२९२...], भाष्यं [ ६२...]
सूत्रं, 'प्रयत्नपक' मिति वा प्रयत्नपक्कमेतत् 'पकं' सहस्रपाकादि ग्लानप्रयोजन एवमालपेत्, तथा 'प्रयत्नच्छि न मिति वा प्रयत्नच्छिन्नमेतत् 'छिन्नं' बनादि साधुनिवेदनादी एवमालपेत्, तथा 'प्रयत्नलष्टे'ति वा प्रयत्नसु न्दरा कन्या दीक्षिता सती सम्पक पालनीयेति 'कर्महेतुक' मिति सर्वमेव वा कृतादि कर्मनिमित्तमालपेदिति योग:, तथा 'गाढमहार' मिति वा कश्चन गाढमालपेत्- गाढप्रहारं ब्रूयात् कचित्प्रयोजने एवं हि तदप्रीत्यादयो दोषाः परिहृता भवन्तीति सूत्रार्थः ॥ ४२ ॥
सव्वुक्कसं परग्धं वा अउलं नत्थि एरिसं । अविक्किअमवत्तव्वं अचिअत्तं चैव नो व ॥ ४३ ॥ सव्वमेअं वइस्सामि सव्वमेअं ति नो वए । अणुवीइ सव्वं सव्वत्थ, एवं भासिज पनवं ॥ ४४ ॥ सुक्कीअं वा सुविक्कीअं, अकिज्जं किज्जमेव वा । इमं गियह इमं मुंच, पणीअं नो विआगरे ॥ ४५ ॥ अप्पग्धे वा महग्घे वा, कए वा विकएव वा । पणिअट्टे समुत्पन्ने, अणवजं विआगरे ॥ ४६ ॥
कचिद्व्यवहारे प्रक्रान्ते पृष्टोऽपृष्टो वा नैवं ब्रूयादित्याह - 'सब्बुकसं'ति सूत्रं, एतन्मध्य इदं 'सर्वोत्कृष्टं' स्वभावेन सुन्दरमित्यर्थः, 'परार्धे वा' उत्तमार्धं वा महा क्रीतमिति भावः अतुलं नास्तीदृशमन्यत्रापि कचित्, 'अविकिअं'ति असंस्कृतं सुलभमीदृशमन्यत्रापि, 'अवक्तव्य' मित्यनन्तगुणमेतत् अविअत्तं वा-अ
Far P&Personal Use Cly
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
~ 452~