________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||४१-४२|| नियुक्ति : [२९२...], भाष्यं [६२...]
(४२)
वाक्यशुख्य भाषास्व
प्रत
रूपम्
सूत्रांक
२ उद्देश:
||४१-४२||
दशवैका०परनिमित्तं निष्ठित निष्पन्नं तथा 'क्रियमाणं वा वर्तमानं वाशब्दाद्भविष्यत्कालभाविनं वा ज्ञात्वा 'सा- हारि-वृत्तिः वयं नालपेत्' सपापं न ब्रूयात् 'मुनिः' साधुरिति सूत्रार्थः ॥ ४०॥ ॥२२०॥ सुकडित्ति सुपक्कित्ति, सुच्छिन्ने सुहडे मडे । सुनिट्रिए सुलट्रित्ति, सावज वजए
मुणी ॥४१॥ पयत्तपक्कत्ति व पक्कमालवे, पयत्तछिन्नत्ति व छिन्नमालवे । पयत्तल
द्वित्ति व कम्महेउअं, पहारगाढत्ति व गाढमालवे ॥ ४२ ॥ तत्र निष्ठितं नैवं ब्यादित्याह-'सुकडि'सि सूत्रं, 'सुकृत'मिति सुष्ठ कृतं सभादि 'सुपक मिति सुष्टु पार्क सहस्रपाकादि 'सुच्छिन्न मिति सुष्टु छिन्नं तदनादि 'सुहृत मिति सुष्टु हृतं क्षुद्रस्य वित्तं 'सुमृत' इति सुष्टु मृतः प्रत्यनीक इति, अत्रापि सुशब्दोऽनुवर्तते, 'सुनिष्टित'मिति सुष्टु निष्ठितं वित्ताभिमानिनो वित्तं 'मुलहित्ति सुष्टु सुन्दरा कन्या इत्येवं सावद्यमालपनं वर्जयेदू मुनिा, अनुमत्यादिदोषप्रसङ्गात्, निरवयं तु
न वर्जयेत्, यथा-'सुकृतमिति मुष्ठ कृतं वैयावृत्त्यमनेन 'सुपक मिति सुष्टु पकं ब्रह्मचर्य साधोः 'सुच्छिनिमिति सुष्टु छिन्नं स्नेहबन्धनमनेन, 'सुहृत'मिति सुष्टु हृतं शिक्षकोपकरणमुपसर्गे 'सुमृत' इति सुष्टु मृतः
पण्डितमरणेन साधुरिति, अत्रापि मुशब्दोऽनुवर्तते, 'सुनिष्ठित'मिति सुष्ठ निष्ठितं कर्माप्रमत्तसंयतस्य 'मुलट्ठत्ति सुष्टु सुन्दरा साधुक्रियेत्येवमादीति सूत्रार्थः ॥ ४१ ॥ उक्तानुक्तापवादविधिमाह-'पयत्तत्ति
दीप अनुक्रम [३३४-३३५]]
॥२२०॥
Edream
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~451~