________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||२६-३५|| नियुक्ति : [२९२...], भाष्यं [६२...]
प्रत
सूत्रांक
||२६-३५||
दशवैका०तथा उदकद्रोणीनां अलम् , उदकद्रोण्योऽरहट्टजलधारिका इति सूत्रार्थः ॥ २७ ॥ तथा 'पीढएत्ति सूत्रं, वाक्यहारि-वृत्तिः पीठकायालमेते वृक्षाः, पीठकं प्रतीतं तदर्थम् , 'सुपां सुपो भवन्तीति चतुर्थ्यर्थे प्रथमा, एवं सर्वत्र योजनीयं,
शुद्ध तथा 'चंगवेरा येति चङ्गवेरा-काष्ठपात्री तथा नंगले'त्ति लागलं-हलं, तथा अलं मयिकाय स्यात्, मयिकम् भाषास्व॥२१८॥ ४-उप्तबीजाच्छादनं, तथा यत्रयष्टये वा, यनयष्टिः प्रतीता, तथा नाभये वा, नाभिः शकटरथाङ्ग, गण्डिकायै |
रूपम् वाऽलं स्युरेते वृक्षा इति, नैवं भाषेत प्रज्ञावानिति वर्तते, गण्डिका सुवर्णकाराणामधिकरणी (अहिगरणी) २उहेश स्थापनी भवतीति सूत्रार्थः ॥ २८ ॥ तथा 'आसणं'ति सूत्रं, 'आसनम् आसन्दकादि 'शयनं' पर्यादि 'यानं' युग्यादि भवेद्बा किश्चिदुपाश्रये-वसतावन्यद्-द्वारपात्राद्येतेषु वृक्षेष्विति 'भूतोपघातिनी' सत्त्वपीडाकारिणी भाषां नैव भाषेत प्रज्ञावान साधुरिति सूत्रार्थः ।। दोषाश्चात्र तदनस्वामी व्यन्तरादिः कुप्येत्, सलक्षणो वा वृक्ष इत्यभिगृह्णीयात्, अनियमितभाषिणो लाघवं चेत्येवमादयो योज्याः॥ २९ ॥ अत्रैव विधिमाह-तहेव'सि सूत्रं, वस्तुतः पूर्ववदेव, मवरमेवं भाषेत ॥ ३०॥ 'जाइमंत'त्ति सूत्रं, 'जातिमन्तः उत्तम-12 जातयोऽशोकादयः अनेकप्रकारा 'एत' उपलभ्यमानस्वरूपा वृक्षा 'दीर्घवृत्ता महालपाः' दीर्घा नालिकेरीप्र-IN
भृतयः वृत्ता नन्दिवृक्षादयः महालया वटादयः 'प्रजातशाखा' उत्पन्नडाला 'विटपिन' प्रशाखावन्तो वदेप्रदर्शनीया इति च । एतदपि प्रयोजन उत्पन्ने विश्रमणतदासन्नमार्गकधनादौ वदेशान्यदेति सूत्रार्थः ॥ ३१॥
या २९ ॥२१८।। 'तहा फलाणि'त्ति सूत्रं, तथा 'फलानि' आम्रफलादीनि 'पक्कानि' पाकप्राप्तानि तथा 'पाकखाद्यानि
दीप अनुक्रम
[३१९
-३२८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~447~