________________
आगम
(४२)
प्रत
सूत्रांक
||२६
-३५||
दीप
अनुक्रम
[३१९
-३२८]
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ भाष्य |+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा || २६-३५ || निर्युक्तिः [२९२...], भाष्यं [ ६२...]
दीवा महालया । पयायसाला विडिमा, वए दरिसणित्ति अ ॥ ३१ ॥ तहा फलाई पक्काई, पायखज्जाई नो वए । वेलोइयाई टालाई, वेहिमाइ ति नो वए ॥ ३२ ॥ असंथडा इमे अंबा, बहुनिव्वडिमाफला । वइज बहुसंभूआ, भूअरूवत्ति वा पुणो ॥ ३३ ॥ तहेवोसहिओ पक्काओ, नीलिआओ छवीइ अ । लाइमा भज्जिमाउत्ति, पिहुखज त्ति नो वए ॥ ३४ ॥ रूढा बहुसंभूआ, थिरा ओसढावि अ । गम्भिआओ पसूआओ, संसाराउति आलवे ॥ ३५ ॥
'तव'त्ति सूत्र, 'तथैवेति पूर्ववत्, गत्वा 'उद्यानं' जनक्रीडास्थानं तथा पर्वतान् प्रतीतान् गत्वा तथा वनानि च तत्र वृक्षान् 'महतो' महाप्रमाणान् 'प्रेक्ष्य' दृष्ट्वा नैवं भाषेत 'प्रज्ञावान्' साधुरिति सूत्रार्थः ॥ २६ ॥ किमित्याह - 'अलं'ति सूत्रं, 'अलं' पर्याप्ता एते वृक्षाः प्रासादस्तम्भयोः, अत्रैकस्तम्भः प्रासादः, स्तम्भस्तु स्तंभ एव, तयोरलम्, तथा 'तोरणाना' नगरतोरणादीनां 'गृहाणां च' कुटीरकादीनाम्, अलमिति योगः, तथा 'परिधार्गलानावां चा' तत्र नगरद्वारे परिघः गोपुरकपाटादिष्वर्गला नौः प्रतीतेति आसामलमेते वृक्षाः, १ 'अलं निवारणे । अलङ्करणसामर्थ्य पर्याप्तिष्ववचारने' इत्युक्तेः अलमिति पर्याप्त्यर्थंग्रहणमित्युक्वात्र सामर्थ्यर्थग्रहणात्र चतुर्थी.
Far P&Personal Use City
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः
~ 446~