________________
आगम (४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||२१-२५|| नियुक्ति: [२९२...], भाष्यं [६२...]
प्रत
सूत्रांक ||२१
-२५||
दशवका० ॥ २३ ॥ किंच-तहेवत्ति सूत्रं, तथैव गावो 'दोह्या' दोहाहीं दोहसमय आसां वर्तत इत्यर्थः, 'दम्या वाक्यहारि-वृत्तिः 18 दमनीया गोरथका इति च, गोरथकाः कल्होडाः, तथा वाह्याः सामान्येन ये कचित्तानाश्रित्य रथयोग्याश्चैत शुद्ध्य.
इति नैवं भाषेत प्रज्ञावान साधुः, अधिकरणलाघवादिदोषादिति सूत्रार्थः ॥ २४ ॥ प्रयोजने तु कचिदेवं भाषास्व॥२१७॥
भाषेतेत्याह-जुर्व ति सूत्रं, युवा गौरिति-दम्यो गौर्युवेति यात्, धेनुं गां रसदेति ब्रूयात्, रसदा गौ- रूपम् रिति, तथा इखं महल्लकं वापि गोरथकं हखं वाचं महल्लकं वदेत्, संवहनमिति रथयोग्यं संवहनं वदेत् | KI२ उद्देश: कचिद्दिगुपलक्षणादौ प्रयोजन इति सूत्रार्थः ॥ २५॥
तहेव गंतुमुजाणं, पव्वयाणि वणाणि अ। रुक्खा महल्ल पेहाए, नेवं भासिज पन्नवं ॥ २६ ॥ अलं पासायखंभाणं, तोरणाण गिहाण अ । फलिहऽग्गलनावाणं, अलं उदगदोणिणं ॥२७॥ पीढए चंगबेरे (रा) अ, नंगले मइयं सिआ। जंतलठ्ठी व नाभी वा, गंडिआ व अलं सिआ ॥ २८ ॥ आसणं सयणं जाणं, हुज्जा वा किंचुवस्सए । भूओवघाइणि भासं, नेवं भासिज्ज पन्नवं ॥ २९ ॥ तहेव गंतुमुजाणं, पव्वयाणि वणाणि अ । रुक्खा महल्ल पेहाए, एवं भासिज पन्नवं ॥ ३०॥ जाइमंता इमे रुक्खा,
RROGASC-I-KARMA
दीप अनुक्रम [३१४-३१८]
MIN२१७॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~445