________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||२१-२५|| नियुक्ति : [२९२...], भाष्यं [६२...]
(४२)
4-MARA
प्रत
HISRUSSRP4
सूत्रांक ||२१
दीनामपि विपरिणाम इत्येवमादयो दोषाः, आक्षेपपरिहारौ तु वृद्धविवरणादवसेयौ, तच्चेदम्-जइ लिंगवच्चए
दोसो ता कीस पुढवादि नपुंसगत्तेवि पुरिसिथिनिद्देसो पयहइ, जहा पत्थरो महिआ करओ उस्सा मुम्मुरो। लाजाला वाओवाउली अंबओ अंपिलिआकिमिओजल्या मकोडओकीडिआ भमरओ मच्छिया इच्छेवमादि',
आयरिओ आह-जणवयसच्चेण चवहारसच्चेण य एवं पयइत्ति ण एत्थ दोसो, पंचिदिए पुण ण एयमगीकीरह, गोवालादीणवि ण सुविठ्ठधम्मत्ति विपरिणामसंभवाओ, पुच्छिअसामायारिकहणे वा गुणसंभवादिति इति सूत्रार्थः ॥ २१॥ किंच-तहेवत्ति सूत्रं, 'तथैव' यथोक्तं प्राक् 'मनुष्यम्' आर्यादिकं 'पशुम्' अजादिकं 'पक्षिर्ण वापि' हंसादिकं 'सरीसृपम् अजगरादिकं स्थूल' अत्यन्तमांसलोऽयं मनुष्यादिः तथा 'प्रमेदुर' प्रकर्षेण मेदःसंपन्नः तथा 'वध्यों' व्यापादनीयः पाक्य इति च नो वदेत्, 'पाक्य' पाकप्रायोग्यः, कालप्राप्त इत्यन्ये, 'नो वदेत् न ब्रूयात् तदप्रीतितव्यापत्त्याशङ्कादिदोषप्रसङ्गादिति सूत्रार्थः ॥ २२॥ कारणे पुनरुत्पन्न एवं वदेदित्याह-परिवूढत्ति सूत्रं, परिवृद्ध इत्येनं-स्थूलं मनुष्यादिं ब्रूयात्, तथा यादुपचित इति च, संजातः प्रीणितश्चापि महाकाय इति चालपेत् परिवृद्धं, पलोपचितं परिहरेदित्यादाविति सूत्राथें।
१ यदि लिजव्यत्यये दोषः तदा कर्ष पृष्यादीनां नपुंसकरवेऽपि श्री सत्वेन निर्देश प्रवर्तते, यथा प्रसारो मृत्तिका करकोऽवश्यायो मुसुरो ज्याला बातो चातूली (वाया) बाम अम्लिका कमिः जलीकाः मत्कोटकः कीटिका भ्रमरो मक्षिका इत्येवमादि ?, आचार्य आह-जनपदसत्येन व्यवहारसत्येन पे प्रवर्तते इति गात्र दोषः, पवेन्द्रियेषु पुन तदीक्रियते, गोपालादीनामपि न सुदृष्टधर्माय इति विपरिणामसंभवाद, पृष्टसामाचारीकपने वा गुणसंभवात.
-२५||
-
दीप अनुक्रम [३०४-३१३]
दश०३७
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~444~