________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||२१-२५|| नियुक्ति: [२९२...], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक ||२१
-२५||
दशवैका० पुरुष नैवमालपेदिति, अबापि भावार्थः पूर्ववदेवेति सूत्रार्थः ॥१९॥ यदि नैवमालपेत्, कथं तालपेदि- वाक्यहारि-वृत्तिः त्याह-नामधिज्जेण'त्ति सूत्रं, व्याख्या पूर्ववदेव, नवरं पुरुषाभिलापेन योजना कार्येति ॥ २० ।।
शुद्ध्य ॥२१ ॥ पंचिंदिआण पाणाणं, एस इत्थी अयं पुमं । जाव णं न विजाणिज्जा, ताव जाइत्ति
भाषास्व
रूपम् आलवे ॥ २१ ॥ तहेव माणुसं पसुं, पक्खि वावि सरीसर्व । थूले पमेइले वझे, पा
२ उद्देशः यमित्ति अ नो वए ॥ २२ ॥ परिवूढत्ति णं बूआ, बूआ उवचिअत्ति अ । संजाए पीणिए वावि, महाकायत्ति आलवे ॥ २३ ॥ तहेव गाओ दुज्झाओ, दम्मा गोरहगत्ति अ। वाहिमा रहजोगित्ति, नेवं भासिज पन्नवं ॥ २४ ॥ जुवं गवित्ति णं आ,
घेणुं रसदयत्ति अ । रहस्से महल्लए वावि, वए संवहणित्ति अ॥ २५ ॥ उक्तः पुरुषमप्याश्रित्यालपनप्रतिषेधो विधिश्च, अधुना पञ्चेन्द्रियतिर्यग्गतं वाग्विधिमाह-'पंचिंदिआप्राण'सि सूत्र, 'पश्चेन्द्रियाणां गवादीनां प्राणिनां 'कचिदू' विप्रकृष्टदेशावस्थितानामेषा स्त्री गौरय पुमान् बपालीवर्दः, यावदेतद्विशेषेण न विजानीयात् तावन्मार्गप्रश्नादौ प्रयोजने उत्पन्ने सति 'जाति'मिति जातिमा-४॥२१६॥ श्रित्यालपेत्, अस्माद्गोरूपजातात्कियरेणेत्येवमादि, अन्यथा लिङ्गव्यत्ययसंभवान्मृषावादापत्तिः, गोपाला
दीप अनुक्रम [३०४-३१३]
RAHA%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~443~