________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||११-२०|| नियुक्ति : [२९२...], भाष्यं [६२...]
(४२)
प्रत सूत्रांक ||११-२०||
सामान्येन भाषणप्रतिषेधं कृत्वाऽधुना स्त्रियमधिकृत्याह-अजिए'त्ति सूत्रं, आर्जिके प्रार्जिके वापि अम्ब मातृष्वस इति च पितृष्वसः भागिनेयीति दुहितः नप्त्रीति च । एतान्यामश्रणवचनानि वर्तन्ते, तन्त्र मातु: पितुर्वा माताऽऽर्यिका, तस्या अपि याऽन्या माता सा प्रार्यिका, शेषाभिधानानि प्रकटार्थान्येवेति सूत्रार्थः H॥१५॥ किं च-हले हले'त्ति सूत्रं, हले हले इत्येवमन्ने इत्येवं तथा मह खामिनि गोमिनि । तथा होले
गोले वसुले इति, एतान्यपि नानादेशापेक्षया आमन्त्रणवचनानि गौरवकुत्सादिगर्भाणि वर्तन्ते, यतश्चैवमतः स्त्रियं नैवं हलादिशब्दरालपेदिति, दोषाश्चैवमालपनं कुर्वतः सङ्गगहाँतत्पद्वेषप्रवचनलाघवादय इति सूत्रार्थः
॥१६॥ यदि नैवमालपेत् कथं तालपेदित्याह-नामधिजेणं ति सूत्रं, 'नामधेयेने ति नाम्नैव एनां ब्रूया|त्रिय कचित्कारणे यथा देवदत्ते! इत्येवमादि । नामास्मरणादौ गोत्रेण वा पुन—यात् स्त्रियं यथा काश्यपगोत्रे! इत्येवमादि, 'यथाई' यथायथं वयोदेशैश्वर्याद्यपेक्षया 'अभिगृह्य' गुणदोषानालोच्य 'आलपेल्लपेद्वाह ईषत्सकृद्वा लपनमालपनमतोऽन्यथा लपनं, तत्र वयोवृहा मध्यदेशे ईश्वरा धर्मप्रियाऽन्यत्रोच्यते धर्मशीले इत्यादिना, अन्यथा च यथा न लोकोपघात इति सूत्रार्थः ॥ १७॥ उक्तः स्त्रियमधिकृत्यालपनप्रतिषेधो विविश्व, साम्प्रतं पुरुषमाश्रित्याह-'अजएत्ति सूत्रं, आर्यकः प्रार्यकश्चापि वप्पश्चुल्लपितेति च, तथा मातुल |भागिनेयेति पुत्र नप्त इति च, इह भावार्थः स्त्रियामिव द्रष्टव्यः, नवरं चुल्लबप्पः पितृभ्योऽभिधीयत इति सूत्रार्थः॥१८॥किंच-'हे भोत्ति सूत्रं, हे भो हलेति। अन्नेत्ति भर्तः। स्वामिन् गोमिन् होल गोल वसुल इति
दीप
अनुक्रम [३०४-३१३]
Samekcisani
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~442~