________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||११-२०|| नियुक्ति: [२९२...], भाष्यं [६२...]
(४२)
प्रत सूत्रांक
-२०||
दशका ॥ १७ ॥ अजए पजए वावि, बप्पो चुल्लपिउत्ति अ। माउलो भाइणिज ति, पुत्ते ७वाक्यहारि-वृत्तिः द णतुणिअत्ति अ॥ १८ ॥ हे भो हलित्ति अन्नित्ति, भद्दे सामिअ गोमिअ । होल
शुद्ध्य
भाषास्व॥२१५॥ गोल वसुलि ति, पुरिसं नेवमालवे ॥ १९ ॥ नामधिज्जेण णं बूआ, पुरिसगुत्तेण वा पुणो । जहारिहमभिगिज्झ, आलविज लविज वा ॥ २० ॥
२ उद्देश: 'तहेवत्ति सूत्रं, तथैव 'परुषा भाषा' निष्ठुरा भावलेहरहिता 'गुरुभूतोपघातिनी' महाभूतोपघातवती, यथा कश्चित्कस्यचित् कुलपुत्रत्वेन प्रतीतस्तदा तं दासमित्यभिदधतः, सर्वथा सत्यापि सा बाखार्थातथाभा-- |वमङ्गीकृस्य न वक्तव्या, 'यतो' यस्या भाषायाः सकाशात् 'पापस्यागमः' अकुशलबन्धो भवतीति सूत्रार्थः। ॥ ११ ॥ 'तहेवत्ति सूत्रं, तथैवेति पूर्ववत् , 'काणति भिन्नाक्षं काण इति, तथा 'पण्डक नपुंसकं पण्डक इति वा, व्याधिमन्तं वापि रोगीति, स्तेनं चौर इति नो वदेत्, अप्रीतिलजानाशस्थिररोगबुद्धिविराधनादिदोघप्रसङ्गादिति गाथार्थः ॥ १२ ॥ 'एएण'त्ति सूत्रं, एतेनान्येन वाऽर्थेनोक्तेन सता परो येनोपहन्यते, येन केन-14 चित्प्रकारेण । आचारभावदोषज्ञो यतिनं तं भाषेत प्रज्ञावांस्तमर्थमिति सूत्रार्थः ॥ १३ ॥ 'तहेवत्ति सूत्रं,
तथैवेति पूर्ववत्, होलो गोल इति श्वा वा वसुल इति वा द्रमको वा दुर्भगश्चापि नैवं भाषेत प्रज्ञावान् । इह 5/ ॥२१५॥ दाहोलादिशब्दास्तत्सदेशप्रसिद्धितो नैष्ठुर्यादिवाचकाः अतस्तत्प्रतिषेध इति सूत्रार्थः ॥ १४ ॥ एवं स्त्रीपुरुषयोद
SSC
दीप
अनुक्रम [३०४-३१३]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~441