SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक -1, मूलं [१५...] / गाथा ||५-७|| नियुक्ति : [२९२...], भाष्यं [६२...] (४२) प्रत सूत्रांक ||५-७|| सावद्यत्वेन गतार्थ सूत्रमिति, उच्यते, मोक्षपीडाकर सूक्ष्ममप्यर्थमङ्गीकृत्यान्यतरभाषाभाषणमपि न कर्तव्य-13/ मित्यतिशयप्रदर्शनपरमेतदुष्टमेवेति सूत्रार्थः ॥ ४ ॥ वितहपि तहामुत्ति, जं गिरं भासए नरो । तम्हा सो पुट्रो पावेणं, किं पुणं जो मुसं वए? ॥ ५॥ तम्हा गच्छामो वक्खामो, अमुगं वा णे भविस्सइ । अहं वा णं करिस्सामि, एसो वा णं करिस्सइ ॥६॥ एवमाइ उ जा भासा, एसकालंमि संकिआ। संपयाइअम? वा, तंपि धीरो विवज्जए ॥७॥ . साम्प्रतं मृषाभाषासंरक्षणार्थमाह-'वितहपिसि सूत्र, 'वितथम् अतध्यं 'तधामूर्यपि' कथंचित्तत्खरूपमपि वस्तु, अपिशब्दस्य व्यवहितः संबन्धः, एतदुक्तं भवति-पुरुषनेपथ्यस्थितवनितावप्यङ्गीकृत्य यां गिरं भाषते नरः, इयं स्त्री आगच्छति गायति वेत्यादिरूपां, 'तस्माद् भाषणादेवभूतात्पूर्वमेवासी वक्ता भाषणा-18 दाभिसंधिकाले 'स्पृष्टः पापेन' बद्धः कर्मणा, किं पुनर्यो मृषा वक्ति भूतोपघातिनी याचं?, स सुतरां बद्ध्यत इति सूत्रार्थः ॥ ५॥'तम्ह'त्ति सूत्रं, यस्माद्वितथं तथामूर्त्यपि वस्त्वङ्गीकृत्य भाषमाणो बयते तस्माद्गमिष्याम | 13 एव श्व इतोऽन्यत्र, वक्ष्याम एव श्वस्तत्तदोषधनिमित्तमिति, अमुकं वा नः कार्य वसत्यादि भविष्यत्येव, अहं8 चेदं लोचादि करिष्यामि नियमेन, एष वा साधुरस्माकं विश्रामणादि करिष्यत्येवेति सूत्रार्थः ॥ ६ ॥ एव-14 SAGARSANSAR दीप अनुक्रम [२९८ -३००] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: ~438~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy