________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||८-१०|| नियुक्ति : [२९२...], भाष्यं [६२...]
(४२)
प्रत सूत्रांक ||८-१०||
दशवका०12माइ'त्ति सूत्रम्, एवमाया तु या भाषा, आदिशब्दात् पुस्तकं ते दास्याम्पेवेत्येवमादिपरिग्रह, 'एष्यस्काले' ७ वाक्यहारि-वृत्तिः भविष्यत्कालविषया, बहुविनत्वात् मुहूर्तादीनां 'शङ्किता' किमिदमित्यमेव भविष्यत्युतान्पधेस्यनिश्चितगो-| शुख्य
चरा, तथा साम्प्रतातीतायोरपि या शङ्किता, साम्प्रतार्थे स्त्रीपुरुषाविनिश्चये एष पुरुष इति, अतीतार्थेड-I भाषास्व॥२१४॥
प्येवमेव वलीवर्दतत्रूयायनिश्चये तदाऽत्र गौरस्माभिदृष्ट इति । याप्येवंभूता भाषा शङ्किता तामपि धीरो रूपम् विवर्जयेत्, तत्तथाभावनिश्चयाभावेन व्यभिचारतो मृषात्वोपपत्तेः, विनतोऽगमनादौ गृहस्थमध्ये लाघवादि-18 २ उद्देश प्रसङ्गात्, सर्वमेव सावसरं वक्तव्यमिति सूत्रार्थः ॥ ७॥ किंच
अईअंमि अ कालंमि, पञ्चुप्पण्णमणागए । जम, तु न जाणिजा, एवमेअंति नो वए ॥८॥ अईअंमि अ कालंमि, पचुप्पण्णमणागए । जत्थ संका भवे तं तु, एवमेअंति नो वए ॥ ९॥ अईयंमि अ कालंमि, पञ्चुप्पण्णमणागए । निस्संकिअं भवे
जंतु, एवमेअंतु निदिसे ॥१०॥ 'अईयमिति सूत्रं, अतीते च काले तथा प्रत्युत्पन्ने वर्तमानेऽनागते च यमर्थ तु न जानीयात् सम्यगेव-13 समयमिति, तमङ्गीकृत्य एवमेतदिति न ब्रूयादिति सूत्रार्थः, अयमज्ञातभाषणप्रतिषेधः ॥ ८॥ तथा—'अईय-12 ४म्मित्ति सूत्रं, अतीते च काले प्रत्युत्पन्नेऽनागते यत्रार्थे शङ्का भवेदिति तमप्यर्थमाश्रित्यैवमेतदिति न ब्रूया
दीप अनुक्रम [३०१-३०३]
REA4%ी
Limelicatom.inkar
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~439