________________
आगम
(४२)
प्रत
सूत्रांक
||१-४||
दीप
अनुक्रम
[२९४
-२१७]
दशवैका ० हारि-वृत्तिः
॥ २१३ ॥
:+भाष्य|+वृत्तिः)
[भाग-३४] “दशवैकालिक” - मूलसूत्र - ३ ( मूलं + निर्युक्तिः+ अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||१-४|| निर्युक्तिः [२९२...], भाष्यं [६२...]
'शिक्षेत' जानीयात्, 'द्वे' असत्यासत्यामुषे न भाषेत 'सर्वशः' सर्वैः प्रकारैरिति सूत्रार्थः ॥ १ ॥ विनयमेवाह - 'जा अ सबत्ति सूत्रं, या च सत्या पदार्थतत्त्वमङ्गीकृत्य 'अवक्तव्या' अनुचारणीया सावद्यत्वेन, अमुत्र स्थिता पल्लीति कौशिकभाषावत्, सत्यामृषा वा यथा दश दारका जाता इत्यादिलक्षणा, मृषा च संपूर्णव, चशब्दस्य व्यवहितः संबन्धः, या च 'बुद्धेः' तीर्थकरगणधरैरनाचरिता असत्यामृषा आमन्त्रण्याज्ञापन्यादिल5 क्षणा अविधिपूर्वकं खरादिना प्रकारेण, 'नैनां भाषेत' नेत्थंभूतां वाचं समुदाहरेत् 'प्रज्ञावान्' बुद्धिमान् साधुरिति सूत्रार्थः ॥ २ ॥ यथाभूताऽवाच्या भाषा तथाभूतोक्ता, साम्प्रतं यथाभूता वाच्या तथाभूतामाह - 'असचमोस'ति सूत्रम्, 'असत्यामृषाम्' उक्तलक्षणां 'सत्यां च' उक्तलक्षणामेव, इयं च सावद्यापि कर्कशापि भवत्यत आह-'असावयाम्' अपापाम् 'अकर्कशाम्' अतिशयोक्त्या ह्यमत्सरपूर्वी 'संप्रेक्ष्य' खपरो|पकारिणीति बुद्ध्याऽऽलोच्य 'असंदिग्ध' स्पष्टामक्षेपेण प्रतिपत्तिहेतुं 'गिरं' वाचं 'भाषेत' ब्रूयात् 'प्रज्ञावान्' बुद्धिमान साधुरिति सूत्रार्थः ॥ ३ ॥ साम्प्रतं सत्यासत्यानृषाप्रतिषेधार्थमाह--' एअं चन्ति सूत्रम्, 'एतं चार्थम्' अनन्तरप्रतिषिद्धं सावयकर्कशविषयम् 'अन्यं वा' एवंजातीयं, प्राकृतशैल्या 'यस्तु नामयति शाश्वतं य एव कश्चिदर्थो नामयति-अननुगुणं करोति शाश्वतं - मोक्षं तमाश्रित्य 'स' साधुः पूर्वोक्तभाषाभाषकत्वेनाधिकृतो भाषां 'सत्यामृषामपि' पूर्वोक्ताम्, अपिशब्दात्सत्यापि या तथाभूता तामपि 'धीरो' बुद्धिमान् 'विवर्जयेत्' न ब्रूयादिति भावः । आह- सत्यामृषाभाषाया ओघत एव प्रतिषेधातथाविधसत्यायाच
এ%%%%
~ 437~
७ वाक्य
शुज्य० भाषास्व
रूपम्
२ उद्देश
॥ २१३ ॥
Far P&Personal Use Chily
ayang
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४२ ] मूलसूत्र [३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्तिः