SearchBrowseAboutContactDonate
Page Preview
Page 432
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||६८...|| नियुक्ति: [२८१], भाष्यं [६२...] प्रत सूत्रांक ||६८..|| हवइ उ असञ्चमोसा सुमि उवरिलए तिनाथमि । जं उवउचो भासइ एचो बोच्छं चरित्तंभि ।। २८१ ॥ व्याख्या-भवति तु असल्यामृषा 'श्रुते' आगम एव परावर्तनादि कुर्वतस्तस्यामाण्यादिभाषारूपत्वात्तथा उपरितने' अवधिमनःपर्यायकेवललक्षणे 'विज्ञान' इति ज्ञानत्रये यदुपयुक्तो भाषते सा असत्यामृषा, आम- ब्रण्यादिवत् तथाविधाध्यवसायप्रवृत्तेः, इत्युक्ता श्रुतभावभाषा । अत ऊर्दू वक्ष्ये 'चारित्र' इति चारित्रवि-| षयां भावभाषामिति गाथार्थः ॥ पढमविदा चरिते भासा दो व होति नायब्वा । सचरित्तस्स उ भासा सक्षा मोसा छ इअरस्स ।। २८२ ॥ | व्याख्या-प्रथमद्वितीये सत्यामुषे 'चारित्र' इति चारित्रविषये भाषे द्वे एव भवतो ज्ञातव्ये, खरूपमाह | -'सचरित्रस्य' चारित्रपरिणामवतः, तुशब्दात्तद्धिनिबन्धनभूता च भाषा द्रव्यतस्तथाऽन्यथाभावेऽपि सत्या, सतां हितत्वादिति । मृषा तु 'इतरस्य' अचारित्रस्य तदृद्धिनिवन्धनभूता चेति गाथार्थः ॥ उक्तं वाक्यमधुना शुद्धिमाह णामंठवणासुद्धी दव्यसुद्धी अ भावसुद्धी अ । एएसि पत्ते परूवणा होइ कायव्या ।। २८३ ॥ व्याख्या-नामशुद्धिः स्थापनाशुद्धिद्रव्यशुद्धिश्च भावशुद्धिश्च, 'एतेषां नामशुझ्यादीनां प्रत्येक प्ररूपणा भवति कर्तव्येति गाथार्थः । तत्र नामस्थापने क्षुण्णत्वादनङ्गीकृत्य द्रव्यशुद्धिमाह तिविहा उदल्यसुद्धी तहव्वादेसओ पहाणे अ । तहबगमाएसो अणण्णमीसा हवइ सुद्धी ॥ २८४ ॥ दीप अनुक्रम [२९३..] RECE0256*%A750 दश०३६ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: अथ "शुद्धि" शब्दस्य नामादि चत्वारः निक्षेपा: दर्शयते ~432~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy