________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||६८...|| नियुक्ति: [२८४], भाष्यं [६२...]
(४२)
प्रत सूत्रांक
||६८..||
सवैका व्याख्या-विविधा तु द्रव्यशुद्धिर्भवति तद्रव्यत' इति तद्रव्यशुद्धिः 'आदेशत' इति आदेशद्रव्यशुद्धिः वाक्यहारि-वृत्तिः प्राधान्यतश्चेति प्राधान्यद्रव्यशुद्धिश्च । तत्र तद्रव्यशुद्धिः 'अनन्ये त्यनन्यद्रव्यशुद्धिः, यड्रव्यमन्येन द्रव्येण शुद्धः
सहासंयुक्तं सच्छुद्धं भवति क्षीरं दधि वा असौ तद्रव्यशुद्धिा, आदेशे मिश्रा भवति शुद्धिरन्यानन्यविषया, भाषास्व. ॥२११॥
एतदुक्तं भवति-आदेशतो द्रव्यशुद्धिर्द्विविधा-अन्यखेनानन्यत्वेन च, अन्यत्वे यथा शुद्धवासा देवदत्ता,का रूपम् अनन्यत्वे शुद्धदन्त इति गाथार्थः॥ प्राधान्यद्रव्यशुद्धिमाह
२ उद्देशः ___वण्णरसगंधफासे समणुण्णा सा पहाणओ सुद्धी । तत्थ उ सुकिल महुरा छ संमया चेव उक्कोसा ॥ २८५ ॥
व्याख्या-वर्णरसगन्धस्पर्शेषु या मनोज्ञता-सामान्येन कमनीयता अथवा मनोज्ञता-यथाभिप्रायमनुकू-18 हालता सा प्राधान्यतः शुद्धिरुच्यते, "तत्रं चैवंभूतचिन्ताव्यतिकरे शुक्मधुरौ वर्णरसी तुशब्दात्सुरभिमृद।
गन्धस्पशौं च संमती, यथाभिप्रायमपि प्रायो मनोज्ञी, बहूनामित्थंप्रवृत्तिसिद्धे, 'उत्कृष्टौ च' कमनीयौ च । चशब्दस्य व्यवहित उपन्यास इति गाथार्थः ।। उक्ता द्रव्यशुद्धिा, अधुना भावशुद्धिमाह
एमेव भावसुखी तब्भावाएसओ पहाणे अ । तम्भावगमाएसो अणण्णमीसा हवाइ सुद्धी ।। २८६ ॥ - व्याख्या-'एवमेवेति यथा द्रव्यशुद्धिस्तथा भावशुद्धिरपि, त्रिविधेत्यर्थः, 'तद्भाव' इति तद्भावशुद्धिः 'आ-12 देशत' इति आदेशभावशुद्धिः 'प्राधान्यतधेति प्राधान्यभावशुद्धिश्च, तत्र तावशुद्धिः 'अनन्ये'त्यनन्यभा-131 वशुद्धिस्तद्भावशुद्धिः, यो भावोऽन्येन भावेन सहासंयुक्तः सन् शुद्धो भवति बुभुक्षितादेरन्नायभिलाषव
दीप अनुक्रम [२९३..]
॥२११॥
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~433~