________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||६८...|| नियुक्ति: [२७८], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
||६८..||
दशवैका० सव्यावि असा दुबिहा पजत्ता खलु तहा अपजत्ता । पढमा दो पजत्ता उवरिल्ला दो अपज्जत्ता ।। २७८ ॥
७वाक्यहारि-वृत्तिः व्याख्या-सर्वाऽपि च 'सा' सत्यादिभेदभिन्ना भाषा द्विविधा-पर्याप्सा खलु तथाऽपर्याप्ता, पर्यासा या एकपक्षे शुद्ध
मानिक्षिप्यते सत्या वा मृषा वेति तद्व्यवहारसाधनी, तद्विपरीता पुनरपोसा, अत एवाह-प्रथमे २ भाषे सस्था- भाषास्व॥२१ ॥
मृषे पर्याप्ते, तथाखविषयव्यवहारसाधनात्, तथा उपरितने द्वे सत्यामृषाऽसत्यामृषाभाषे अपर्याप्से, तथाख-181 रूपम् विषयव्यवहारासाधनादिति गाथार्थः ।। उक्ता द्रव्यभावभाषा, साम्प्रतं श्रुतभावभाषामाह
२ उद्देशः सुअधम्मे पुण तिविहा सच्चा मोसा असचमोसा अ । सम्मदिडी उ सुओवउत्तु सो भासई सबै ।। २७९ ॥ व्याख्या-'श्रुतधर्म' इति श्रुतधर्मविषया पुनस्त्रिविधा भवति भावभाषा, तद्यथा-सत्या मृषा असत्यामृषा चेति, तत्र 'सम्यग्दृष्टिस्तु' सम्यग्दृष्टिरेव 'श्रुतोपयुक्त' इत्यागमे यथावदुपयुक्तो यः स भाषते 'सत्यम्' आगमानुसारेण वक्तीति गाधार्थः॥
सम्मरिडी उ सुमि अणुवउत्तो अहेउगं चेव । जं भासइ सा मोसा मिच्छादिट्ठीवि अ तहेव ॥ २८॥ व्याख्या-सम्मट्ठिी सम्यग्दृष्टिरेव सामान्येन 'श्रुतें आगमे अनुपयुक्तः प्रमादायत्किचिद् 'अहेतुकं चैव' युक्तिविकलं चैव यद्भाषते तन्तुभ्यः पट एव भवतीत्येवमादि सा मृषा, विज्ञानादेरपि तत एच भा-18 वादिति । मिथ्यादृष्टिरपि 'तथैवे'त्युपयुक्तोऽनुपयुक्तो वा यद्भाषते सा मृषैच, घुणाक्षरन्याय(यात् संवादेऽपि ॥२१॥ सदसतोरविशेषाद्यदृच्छोपलब्धेरुन्मत्तवदिति गाथार्थः॥
SANSAR
दीप अनुक्रम [२९३..]
is Etcu
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~431~