________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं -1, उद्देशक [-], मूलं [-], नियुक्ति : [३३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सुत्रांक
दीप
दशवका०त्म चेतः तस्यानयनम् आनीयतेऽनेनेत्यानयनम्, इह कर्ममलरहितः खल्वात्मैव चेतःशब्देन गृह्यते, यथाऽव- अध्ययनाहारि-वृत्तिः स्थितस्य शुद्धस्य चेतस आनयनमित्यर्थः, तथा चैतदश्यासाद्भवत्येव, किम् ?-'कर्मणां' ज्ञानावरणीयादीनाम् क्षीणाय॥१६॥ IT'अपचयों हासः, किंविशिष्टानाम् ?-'उपचितानां मिथ्यात्वादिभिरुपदिग्धानां बद्धानामितिभावः, तथा क्षपणार्थी
'अनुपचयच अवृद्धिलक्षणः 'नवानां प्रत्यग्राणांकर्मणाम् , यतश्चैवं तस्मात् प्राकृतशैल्याऽध्यात्मानयनमेवाध्यसायनमिच्छन्त्याचार्या इति गाथार्थः ॥ 'अधिगम्यन्ते' परिच्छिद्यन्ते वा अर्थी अनेनेत्यधिगमनमेव प्राकृतशैल्या
तथाविधार्थप्रदर्शकत्वाचास्य वचसोऽध्ययनमिति, तथा अधिकं च नयनमिच्छन्त्यस्याध्यापि तथाविधार्थप्रदर्श-IA कत्वादेव वचसोऽयमर्थः, 'अय वयं' इत्यादिदण्डकधातुपाठान्नीतिर्नयनम्, भावे ल्युट्प्रत्ययः, परिच्छेद इत्यर्थः। अधिकं नयनमधिकनयनं चार्थतोऽध्ययनमिच्छन्ति, चशब्दस्य च व्यवहित उपन्यासः, अधिकं च साधुर्गच्छति, किमुक्तं भवति?-अनेन करणभूतेन साधुर्बोधसंयममोक्षान् प्रत्यधिकं गच्छति, यस्मादेवं तमादध्ययका नमिच्छन्ति, इह च सर्वत्र अधिकं नयनमध्ययनमित्येवं योजना कार्येति गाथार्थः ॥ इदानीमक्षीणम्-तच भावाक्षीणमिदमेव, शिष्यप्रदानेऽप्यक्षयत्वात्, तथा चाह-यथा दीपाहीपशतं प्रदीप्यते, स च दीप्यते दीपः, एवं 'दीपसमा दीपतुल्या आचार्या दीप्यन्ते खतो विमलमत्याापयोगयुक्तत्वात् 'परं च' विनेयं 'दीपयन्ति प्रकाशयन्त्युज्ज्वलं वा कुर्वन्तीति गाथार्थः॥ इदानीमायः स च भावत इदमेव, यत आह-शानस्य मत्याः | 'दर्शनस्य' चौपशमिकादेः 'चरणस्य च' सामायिकादः येन हेतुभूतेन 'आगमो भवति प्राप्सिर्भवति.स.स
अनुक्रम
[-]
~ 43~