SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं -1, उद्देशक [-], मूलं [-], नियुक्ति : [२७], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्रा४२] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: प्रत सुत्रांक व्याख्या-ओघो यत्सामान्य 'श्रुताभिधानं' श्रुतनाम चतुर्विधं तच, कथम् ?-अध्ययनमक्षीणमायाक्षपणा च द इदं च 'प्रत्येकं' पृथक पृथक् ॥ किम् ? नामाइ चजन्भेयं वण्णेऊणं सुआणुसारेणं । दुमपुष्फि आओज्जा चउसुपि कमेण भावेसुं ॥ २८ ॥ व्याख्या-नामादिचतुर्भेदं वर्णयित्वा, तद्यथा-नामाध्ययनं स्थापनाध्ययनं द्रव्याध्ययनं भावाध्ययनं चेति, एवमक्षीणादीनामपि न्यासः कर्त्तव्यः, 'श्रुतानुसारेण अनुयोगद्वाराख्यसूत्रानुसारेण, किम् ?-'दुमपुष्पिका आयोज्या प्रकृताध्ययनं सम्बन्धनीयम्, चतुर्वप्यध्ययनादिषु क्रमेण भावेष्विति गाथार्थः ॥ साम्प्रतं भावाध्ययनादिशब्दार्थ प्रतिपादयन्नाह अजाप्पस्साणयणं कम्माणं अवचओ उपचिआणं । अणुवचओ अ नवार्ण तम्हा अज्झयणमिच्छति ॥ २९ ॥ अहिगम्मति व अस्था इमेण अहिगं च नयणमिच्छति । अहिगं च साहु गच्छइ तम्हा अज्झयणमिच्छति ॥ ३० ॥ जह दीवा दीवसयं पइपई सो अदिप्पई दीवो। दीवसमा आयरिया दिपंति परं च दीवंति ॥ ३१ ॥ माणस्स दंसणस्सऽवि चरणस्स य जेण आगमो होई। सो होइ भावआओ आओ लाहो त्ति निदिहो ॥ ३२ ॥ अट्ठविहं कम्मर पोराणं जे खवेइ जोगेहिं । एवं भावज्झयणं नेभवं आणुपुब्बीए ।। ३३ ॥ व्याख्या-आसां गमनिका-इह प्राकृतशैल्या छान्दसत्त्वाच अज्झप्पस्साणयणं पकारस(स्स)कारआकारणदाकारलोपे अज्झयणं ति भण्णइ, तच संस्कृतेऽध्ययनम् , भावार्थस्त्वयं-अधि आत्मनि चर्तत इति निरुक्तादध्या SCAXCX दीप अनुक्रम [-] ~ 42~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy