________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं -1, उद्देशक [-], मूलं [-], नियुक्ति : [२५], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सत्रांक
दीप
सबैका इसकालिअस्स एसो पिंडत्थो वणिो समासेणं । एत्तो एकेक पुण अज्झयणं कित्तइस्सामि ॥ २५॥
ओषादिहारि-वृत्ति व्याख्या-'दशकालिकस्य' प्राग्निरूपितशब्दार्थस्य एषः' अनन्तरोदितः 'पिण्डार्थ' सामान्यार्थो 'वर्णितः।
निक्षेपाः ॥१५॥ प्रतिपादितः 'समासेन' संक्षेपेण, अतः ऊर्वं पुनरेकैकमध्ययनं 'कीर्तयिष्यामि' प्रतिपादयिष्यामीति, पुन:
शब्दस्य व्यवहित उपन्यास इति गाधार्थ: ।। तत्र प्रथमाध्ययनं दुमपुष्पिका, अस्य च चत्वायनुयोगद्वाराणि र
भवन्ति, तद्यथा-उपक्रमो निक्षेपोऽनुगमो नया, एषां चतुणोंमप्यनुयोगद्वाराणामध्ययनादावुपन्यासः तत्थं | काच क्रमोपन्यासे प्रयोजनमावश्यकविशेषविवरणादवसेयं स्वरूपं च प्रायश इति । प्रकृताध्ययनस्य च शास्त्रीटूयोपक्रमे आनुपूर्व्यादिभेदेषु स्वबुद्ध्याऽवतारः कार्यः, अर्थाधिकारश्च वक्तव्याः, तथा चाह नियुक्तिकार:
___ पढमज्झयणं दुमपुष्फियंति चत्तारि तस्स दाराई । वण्णेऽवकमाई धम्मपसंसाइ अहिगारो ॥ २६ ॥ | व्याख्या-प्रथमाध्ययनं द्रुमपुष्पिकेति, अस्य नामनिष्पन्ननिक्षेपावसर एव शब्दार्थ वक्ष्यामा, चत्वारि तस्य | 'द्वाराणि' अनुयोगद्वाराणि, किम् ?-वर्णयित्वोपक्रमादीनीति, किम् ?-धर्मप्रशंसयाऽधिकारो वाच्य इति गाथार्थः ॥ तथा निक्षेपः, स च त्रिविधः, तद्यथा-ओघनिष्पन्नो नामनिष्पन्न: सूत्रालापकनिष्पन्नति, तत्रीघ:सामान्यं श्रुताभिधानम्, तथा चाह नियुक्तिकारः
* ॥ १५॥ ओहो जं सामन्नं सुभाभिहाण पउन्विहं तं च । अज्झयणं अमीणं आय जावणा य पत्ते ।। २७ ।।
अनुक्रम
[-]
janabraryang
~ 41~