________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:)
अध्ययनं -1, उद्देशक [-], मूलं [-], नियुक्ति : [२३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सुत्रांक
दीप
RSCRIBERS
ज्झत्थेणेह संवुडं ॥ १॥” इत्यादि । आचारप्रणिहितश्च यथोचितविनयसम्पन्न एव भवतीत्यतस्तदर्थाधिकारशवदेव नवममध्ययनमिति, आह च-नवमेऽध्ययने विनयोऽर्थाधिकार' इति, उक्तं च-"आयारपणिहाणंमि,
से सम्मं वहई बुहे। णाणादीणं विणीए जे, मोक्खट्ठा णिबिगिच्छए ॥१॥” इत्यादि । एतेषु एव नवखध्ययनार्थेषु यो व्यवस्थितः स सम्यग भिक्षुरित्यनेन सम्बन्धेन सभिश्वध्ययनमिति, आह च-दशमेऽध्यमायने समाप्ति नीतमिदं साधुक्रियाभिधायक शास्त्रम् एतक्रियासमन्वित एव भिक्षुर्भवत्यत आह-एष भि
क्षुरिति गाथाचतुष्टयार्थः । स एवंगुणयुक्तोऽपि भिक्षुः कदाचित् कर्मपरतन्त्रत्वात्कर्मणश्च बलवा(चत्त्वाोत्सी-13 दादेत् ततस्तस्य स्थिरीकरणं कर्त्तव्यमतस्तदर्थाधिकारवदेव चूडायमित्याह
दो अजायणा चूलिय विसीययंते थिरीकरणमेगं । विइए विवित्तचरिया असीयणगुणाइरेगफला ॥ २४ ॥ व्याख्या-द्वे अध्ययने, किम् ?-चूडा चूडेव चूडा, तत्र प्रमादशाद्विषीदति सति साधौ संयमे स्थिरीकरणम् 'एक' प्रथम स्थिरीकरणफलमित्यर्थः, तथा च तत्रावधावनप्रेक्षिणः साधोः दुष्पजीवित्वनरकपातादयो दोषा वपर्यन्त इति । तथा च द्वितीयेऽध्ययने विविक्तचर्या वर्ण्यते, किंभूता?-'असीदनगुणातिरेकफला' तत्र विविक्तचर्या एकान्तचर्या-द्रव्यक्षेत्रकालभावेष्वसम्बद्धता, उपलक्षणं चैषानिपतचर्यादीनामिति, असीदन|गुणातिरेक: फलं यस्याः सा तथाविधेति गाथार्थः॥
१माचारप्रणिधाने स सम्यक् वर्तते बुधः । ज्ञानादिषु विनीतो यो मोक्षार्थ निर्षिचिकित्सः ॥१॥
अनुक्रम
-
~ 40~