________________
आगम
(४२)
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:)
अध्ययनं -1, उद्देशक [-], मूलं [-], नियुक्ति : [२३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
प्रत सत्रांक
34560
अध्ययनार्थाधिकाराः
दशवैकाजे विऊ । धम्मकायट्ठिए सम्म, सुहजोगाण साहए ॥१॥” इत्यादि । गोचरप्रविष्ठेन च सता वाचारं पृष्टेन हारि-वृत्तिः । तद्विदापि न महाजनसमक्षं तत्रैव विस्तरतः कथयितव्या, अपि तु आलये, गुरवो वा कथयन्तीति वक्तव्य- मतस्तदाधिकारवदेव षष्ठमध्ययनमिति, आह च-षष्ठेऽध्ययनेऽाधिकारः आचारकथा साऽपि महती,
न ॥१४॥
क्षल्लिका, 'योग्या' उचिता 'महाजनस्य' विशिष्टपरिषद इत्यर्थः, वक्ष्यति च-"गोअरग्गपविढे उन निसि-| एज कत्थई। कहं च न पबंधिजा चिद्वित्ताण व संजए ॥१॥" इत्यादि । आलयगतेनापि तेन गुरुणा (वा) वचनदोषगुणाभिज्ञेन निरवद्यवचसा कथयितव्य इत्यतस्तदर्थाधिकारचदेव सप्तममध्ययनमिति, आह च“वयणविभत्ती त्यादि, वचनस्य विभक्तिर्वचनविभक्तिः, विभजनं विभक्तिः-एवंभूतमनवद्यमित्थंभूतं च सावद्यमित्यर्थः, पुनःशब्दः शेषाध्ययनार्थाधिकारेभ्यः अस्याधिकृतार्थाधिकारस्य विशेषणार्थ इति सप्तमेध्ययनाधिकार इति, उक्तंच-"सावजणवजाणं चयणाणं जो ण याणइ विसेसं । वोत्तुं पि तस्स न खमं किमंग पुण देसणं कार्ड? ॥१॥” इत्यादि । तच निरवयं वचः आचारे प्रणिहितस्य भवति इत्यतस्तदर्थाधिकारवदेवाष्टममध्ययनमिति, आह च-प्रणिधानमष्टमेऽध्ययनेाधिकारखेन 'भणितम् उक्तम्, प्रणिधान नाम-विशिष्ट श्वेतोधर्म इति, उक्तंच-"पणिहाणरहियस्सेह, निरवलंपि भासियं । सावज्जतुलं बिन्नेयं, अ
धर्मकायस्थितः सम्यक् शुभयोगानां साधकः ॥१॥२ गोवरापप्रविष्टस्तु न निर्धादेव कुत्रचित् । कथा चन प्रबनीयात् स्थित्वा वा संयतः ॥१॥ ३ सावधानवयाना वचनामा यान जानाति विशषम् । पकुमाप तस्य नाह किमा पुनर्देशनो कर्तुम् ॥1॥४ प्रनिधानरहितस्येह निरवयमपि भाषितम् ।। सावद्यतुल्यं वियमध्यात्मस्थेनेह संवृतम् ॥ १॥
अनुक्रम
[-]
~39~