SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम (४२) [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं -1, उद्देशक [-], मूलं [-], नियुक्ति : [२३], भाष्यं [-] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: R प्रत सुत्रांक दीप व दुल्लहो तेसिं ॥१॥” सा पुनर्बुतिराचारे कार्या न त्वनाचारे इत्यतस्तदर्थाधिकारवदेव तृतीयाध्ययनम् , आह| च-तृतीयेऽध्ययने कोऽर्थाधिकार इत्यत आह-आचारगोचरा कथा आचारकथा, सा चेहैवाणुविस्तरभेदात्, य(अत आह-क्षुल्लिका' लध्वी, सा च 'आत्मसंयमोपायः' संयमनं संयमः आत्मनः संयम आत्मसंयमस्तपाया, उक्तं च-"तस्यात्मा संयमो यो हि, सदाचारे रतः सदा । स एव धृतिमान् धर्मस्तस्यैव च जिनोदितः ॥” इति, स चाचार: पडूजीवनिकायगोचरः प्राय इत्यतश्चतुर्थेमध्ययनम्, अथवाऽऽत्मसंयमा-तवन्यजीवप-14 रिज्ञानपरिपालनमेव तत्त्वत इत्यतस्तदाधिकारवदेव चतुर्थमध्ययनम् , आह च-तथा जीवसंयमोऽपि च' भवति चतुर्थेऽध्ययनेाधिकार इति, अपिशब्दादात्मसंयमोऽपि तद्भावभाव्येव वर्तते, उक्तं च-"छसु जी-18 निकाएमुं, जे बुहे संजए सया । से चेव होइ विष्णेए, परमत्येण संजए ॥१॥” इत्यादि । एवमेव च धर्मः, स च देहे वस्थे सति सम्यक् पाल्यते, स चाहारमन्तरेण प्रायः खस्थो न भवति, स च सावधेतरभेद इत्यनवद्यो ग्राथ इत्यतस्तदर्थाधिकारवदेव पञ्चममध्ययनमिति, आह च-'भिक्षाविशोधिस्तपःसंयमस्य गुणकारिकैव 3 पश्चमेऽध्ययनेऽर्थाधिकार' इति, तत्र भिक्षणं भिक्षा तस्याः विशोधिः-सावद्यपरिहारेणेतरस्वरूपकथनमित्यर्थः, तपाप्रधानः संयमस्तपःसंयमस्तस्य गुणकारिकैवेयं वर्तत इति, उक्तंच-से संजए समक्खाए, निरवजाहार में १ पदल जीवनिकायेषु यो दुधः संयतः सदा । स चैव भवति विज्ञेयः परमायेंन संयतः ॥५॥ २ स संयतः समाश्यातो निरवद्याहार यो विद्वान् ।। अनुक्रम [-] AKAR ~38~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy