SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ आगम [भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||६८...|| नियुक्ति: [२७४], भाष्यं [६२...] (४२) दशवैका हारि-वृत्ति प्रत ॥२०९॥ सूत्रांक ||६८..|| उप्पन्नविगयमीसग जीवमजीवे अ जीवअज्जीवे । वहऽणतमीसगा खलु परित्त अद्धा अ अबद्धा ।। २७५ ॥ ७वाक्यव्याख्या-'उत्पन्नविगतमिश्रके'ति उत्पन्नविषया सल्यामृषा यथैकं नगरमधिकृत्यास्मिन्नय दश दारका उ-18| शुद्ध त्पन्ना इत्यभिधतस्तन्यूनाधिकभावे, व्यवहारतोऽस्याः सत्यामृषावात्, श्वस्ते शतं दास्यामि इत्यभिधाय भाषाखपञ्चाशत्स्वपि दत्तेषु लोके मृषावादर्शनात्, अनुत्पन्नेष्वेवादत्तेष्वेव (च) मृषाखसिद्धे, सर्वथा क्रियाभावेन स-18/ रूपम् वधा व्यत्ययादित्येवं विगतादिष्वपि भावनीयमिति, तथाच विगतविषया सत्यामृषा यथैकं ग्राममधिकृत्या-८२ उद्देशः स्मिन्नध दश वृद्धा विगता इत्यभिधतस्तब्यूनाधिकभावे, एवं मिश्रका सत्यामृषा उत्पन्नविगतोभयसत्यामृषा, यथैकं पत्तनमधिकृत्याहास्मिन्नध दश दारका जाता दश च वृद्धा विगता इत्यभिधतस्तन्यूनाधिकभावे, जीवमिश्रा-जीवविषया सत्यामृषा यथा जीवन्मृतकृमिराशी जीवराशिरिति, अजीवमिश्रा च-अजीवविषयाट सत्यामृषा यथा तस्मिन्नेव प्रभूतमृतकृमिराशावजीवराशिरिति, जीवाजीवमिति-जीवाजीवविषया सत्या-| मृषा यथा तसिमक्षेव जीवन्मृतकृमिराशी प्रमाणनियमेनैतावन्तो जीवन्स्येताबन्तश्च मृता इत्यभिदधतस्तन्यू-18 नाधिकभावे । 'तधानन्तमिश्रा खस्विति अनन्तविषया सत्यामृषा यथा मूलकन्दादी परीतपत्रादिमत्यनन्तकायोऽयमित्यभिदधता, परीतमिश्रा-परीतविषया सत्यामृषा यथा अनन्तकायले शवति परीतम्लानमूलादी ॥२०९॥ परीतोऽयमित्यभिधतः । अद्धामिश्रा-कालविषया सत्यामृषा यथा कश्चित् कस्मिंश्चित् प्रयोजने सहायांस्वरयन् परिणतप्राये वासर एव रजनी वर्तत इति ब्रवीति, अद्धद्धमिश्रा च दिवसरजन्येकदेशः अद्धद्धोच्यते, दीप अनुक्रम [२९३..] Himcatani पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्राशमूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति: ~429~
SR No.035034
Book TitleSavruttik Aagam Sootraani 1 Part 34 Dashvaikalik Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages590
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_dashvaikalik
File Size139 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy