________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+|भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||६८...|| नियुक्ति: [२७३], भाष्यं [६२...]
(४२)
प्रत सूत्रांक
||६८..||
तत्तत्सहकारिकारणसंनिधानेन तत्तद्पमभिव्यज्यत इति सत्यता । व्यवहारसस्यं नाम दयते गिरिगलति भाजनमनुदरा कन्या अलोमा एडकेति गिरिगततृणादिदाहे व्यवहारः प्रवर्तते तथोदके च गलति सति तथा संभोगजबीजप्रभवोदराभावे च सति तथा लवनयोग्यलोमाभावे सति । भावसत्यं नाम शुक्ला बलाका, सत्यपि पश्चवर्णसंभवे शुक्लवर्णोत्कटत्वाच्छुक्लेति । योगसत्यं नाम छत्रयोगाच्छत्री दण्डयोगाद्दण्डीत्येवमादि। दशममौपम्यसत्यं च, तत्रौपम्यसत्यं नाम समुद्रवत्तडाग इति गाथार्थः ॥ उक्ता सत्या, अधुना मृषामाह
कोहे माणे माया लोभे पेजे तहेव दोसे अ । हासभए अक्खाइय उवघाए निस्सिआ दसमा ।। २७४॥ व्याख्या-क्रोध इति क्रोधनिमृता, यथा क्रोधाभिभूतः पिता पुत्रमाह-न वं मम पुत्रः, यदा क्रोधाभिभूतो वक्ति तदाशयविपत्सितः सर्वमेवासत्यमिति, एवं माननिमृता मानाध्मातः कचिस्केनचिदल्पधनोऽपि पृष्ट आह-महाधनोऽहमिति, मायानिमृता मायाकारप्रभृतय आहुः-नष्टो गोलक इति, लोभनिसृता वणिक्मभृतीनामन्यथाक्रीतमेवेत्थमिदं क्रीतमित्यादि, प्रेमनिसृता अतिरक्तानां दासोहं तवेत्यादि, द्वेषनिमृता मत्सरिणां गुणवत्यपि निर्गुणोध्यमित्यादि, हास्यनिसृता कान्दर्पिकानां किंचित्कस्यचित्संबन्धि गृहीत्वा पृष्ठानां न दृष्टमित्यादि, भयनिस्ता तस्करादिगृहीतानां तथा तथा असमञ्जसाभिधानम्, आख्यायिकानिमृता तत्प्रतिबद्धोऽसत्प्रलापः, उपघातनिसृता अचौरे चौर इत्यभ्याख्यानवचनमिति गाथाधेः॥ पुरता मृषा, साम्प्रतं सत्यामृषामाह
दीप अनुक्रम [२९३..]
GANA
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
~428~