________________
आगम
[भाग-३४] “दशवैकालिक”- मूलसूत्र-३ (मूलं+नियुक्ति:+भाष्य+वृत्ति:) अध्ययनं [७], उद्देशक [-], मूलं [१५...] / गाथा ||६८...|| नियुक्ति: [२७३], भाष्यं [६२...]
(४२)
प्रत
सूत्रांक
||६८..||
दशवैका व्याख्या-आराध्यते-परलोकापीडया यथावदभिधीयते वस्त्वनयेत्याराधनी तु 'द्रव्य' इति द्रव्यविषया IN७वाक्यहारि-वृत्तिः भावभाषा सत्या, तुशब्दात् द्रव्यतो विराधन्यपि काचित्सत्या, परपीडासंरक्षणफलभावाराधनादिति, मृषा हा शुद्ध
विराधनी भवति, तद्रव्यान्यधाभिधानेन तद्विराधनादिति भावः, सत्यामृषा मिश्रा, मिश्रेत्याराधनी विरा- भाषास्व॥२०८॥
धनी च, असत्यामृषा च 'प्रतिषेध' इति नाराधनी नापि विराधनी, तद्बाच्यद्रव्ये तथोभयाभावादिति, आसां रूपम् Bाच स्वरूपमुदाहरणैः स्पष्ठीभविष्यतीति गाथार्थः ॥ तत्र सत्यामाह
२ उद्देश: जणवयसम्मयठवणा नामे रूवे पडुच्च सच्चे अ । ववहारभावजोगे दसमे ओवम्मसचे अ॥ २७३ ॥ व्याख्या-सत्यं तावद्वाक्यं दशप्रकारं भवति, जनपदसत्यादिभेदात्, तत्र जनपदसत्यं नाम नानादेश-18 भाषारूपमप्यविप्रतिपत्त्या यदेकार्थप्रत्यायनव्यवहारसमर्थमिति, यथोदकार्थे कोणकादिषु पयः पिचमुदकं । नीरमित्याद्यदुष्टविवक्षाहेतुत्वान्नानाजनपदेष्विष्टार्थप्रतिपत्तिजनकत्वाद्वयवहारप्रवृत्तेः सत्यमेतदिति, एवं शेष-18 प्वपि भावना कार्या । संमतसत्यं नाम कुमुदकुवलयोत्पलतामरसानां समाने पङ्कसंभवे गोपादीनामपि सं-Ik मतमरविन्दमेव पङ्कजमिति । स्थापनासत्यं नाम अक्षरमुद्राविन्यासादिषु यथा माषकोऽयं कार्षापणोऽयं शतमिदं सहस्रमिदमिति । नामसत्यं नाम कुलमवर्धयन्नपि कुलवर्द्धन इत्युच्यते धनमवर्धयमपि धनवर्द्धन इत्युच्यते अयक्षश्च यक्ष इति। रूपसत्यं नाम अतद्गुणस्य तथारूपधारणं रूपसत्वं, यथा प्रपञ्चयतेःप्रवजितरूपधारण-IN
M ॥२०८॥ समिति । प्रतीत्यसत्यं नाम यथा अनामिकाया दीर्घत्वं हखवं चेति, तथाहि-अस्थानन्तपरिणामस्य द्रव्यस्य
दीप अनुक्रम [२९३..]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४] मूलसूत्रा३] दशवैकालिक मूलं एवं हरिभद्रसूरिविरचिता वृत्ति:
अथ भाषा स्वरुपम् प्रकाश्यते
~427~